• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • RBSE Model Papers
    • RBSE Class 12th Board Model Papers 2022
    • RBSE Class 10th Board Model Papers 2022
    • RBSE Class 8th Board Model Papers 2022
    • RBSE Class 5th Board Model Papers 2022
  • RBSE Books
  • RBSE Solutions for Class 10
    • RBSE Solutions for Class 10 Maths
    • RBSE Solutions for Class 10 Science
    • RBSE Solutions for Class 10 Social Science
    • RBSE Solutions for Class 10 English First Flight & Footprints without Feet
    • RBSE Solutions for Class 10 Hindi
    • RBSE Solutions for Class 10 Sanskrit
    • RBSE Solutions for Class 10 Rajasthan Adhyayan
    • RBSE Solutions for Class 10 Physical Education
  • RBSE Solutions for Class 9
    • RBSE Solutions for Class 9 Maths
    • RBSE Solutions for Class 9 Science
    • RBSE Solutions for Class 9 Social Science
    • RBSE Solutions for Class 9 English
    • RBSE Solutions for Class 9 Hindi
    • RBSE Solutions for Class 9 Sanskrit
    • RBSE Solutions for Class 9 Rajasthan Adhyayan
    • RBSE Solutions for Class 9 Physical Education
    • RBSE Solutions for Class 9 Information Technology
  • RBSE Solutions for Class 8
    • RBSE Solutions for Class 8 Maths
    • RBSE Solutions for Class 8 Science
    • RBSE Solutions for Class 8 Social Science
    • RBSE Solutions for Class 8 English
    • RBSE Solutions for Class 8 Hindi
    • RBSE Solutions for Class 8 Sanskrit
    • RBSE Solutions

RBSE Solutions

Rajasthan Board Textbook Solutions for Class 5, 6, 7, 8, 9, 10, 11 and 12

  • RBSE Solutions for Class 7
    • RBSE Solutions for Class 7 Maths
    • RBSE Solutions for Class 7 Science
    • RBSE Solutions for Class 7 Social Science
    • RBSE Solutions for Class 7 English
    • RBSE Solutions for Class 7 Hindi
    • RBSE Solutions for Class 7 Sanskrit
  • RBSE Solutions for Class 6
    • RBSE Solutions for Class 6 Maths
    • RBSE Solutions for Class 6 Science
    • RBSE Solutions for Class 6 Social Science
    • RBSE Solutions for Class 6 English
    • RBSE Solutions for Class 6 Hindi
    • RBSE Solutions for Class 6 Sanskrit
  • RBSE Solutions for Class 5
    • RBSE Solutions for Class 5 Maths
    • RBSE Solutions for Class 5 Environmental Studies
    • RBSE Solutions for Class 5 English
    • RBSE Solutions for Class 5 Hindi
  • RBSE Solutions Class 12
    • RBSE Solutions for Class 12 Maths
    • RBSE Solutions for Class 12 Physics
    • RBSE Solutions for Class 12 Chemistry
    • RBSE Solutions for Class 12 Biology
    • RBSE Solutions for Class 12 English
    • RBSE Solutions for Class 12 Hindi
    • RBSE Solutions for Class 12 Sanskrit
  • RBSE Class 11

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनुच्छेद लेखनम्

May 10, 2019 by Fazal Leave a Comment

RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनुच्छेद लेखनम् is part of RBSE Solutions for Class 10 Sanskrit. Here we have given Rajasthan Board RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनुच्छेद लेखनम्.

Rajasthan Board RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनुच्छेद लेखनम्

अनुच्छेद लेखन में निम्नलिखित बातें महत्त्वपूर्ण हैं
I. अनुच्छेद लेखन से पहले दिए गए विषय पर वाक्यों को मन में सोचना चाहिए।
II. दिए गए वाक्यों का आशय भली प्रकार समझ लेना चाहिए।
III. मंजूषा में दिए गए शब्दों का यथास्थान प्रयोग कर अनुच्छेद पुनः लिखना चाहिए।

  • यहाँ अभ्यास के लिए कुछ अनुच्छेद दिए जा रहे हैं, छात्र भली प्रकार अभ्यास कर लें।

1. अधोलिखितम् अनुच्छेदं मंजूषायाः सहायतया पूरयित्वा लिखतु।

युद्धे, निशाचरान्, मर्यादापुरुषोत्तमः, वाल्मीकिना, श्रीरामकथायाः, अवतारः

1. रामायणं ……………लिखितम् अस्ति।
2. अस्मिन् ग्रन्थे …………… वर्णनम् अस्ति ।
3. श्रीरामस्य …………… साधूनां परित्राणाय धर्मसंस्थापनाय च अभवत् ।
4. लंकापतिरावणं रामः ………….. अहनत् ।
5. श्रीरामः …………….. आसीत्।
6. श्रीरामः युद्धे अनेकाः …………………… अहनत् ।
उत्तरम्:
1. रामायणं वाल्मीकिना लिखितम् अस्ति।
2. अस्मिन् ग्रन्थे श्रीरामकथायाः वर्णनम् अस्ति।
3. श्रीरामस्य अवतार: साधूनां परित्राणाय धर्मसंस्थापनाय च अभवत् ।
4. लंकापतिरावणं रामः युद्धे अहनत् ।
5. श्रीरामः मर्यादापुरुषोत्तम् आसीत् ।
6. श्रीराम: युद्धे अनेकाः निशाचरान् अहनत् ।

2. अधोलिखितम् अनुच्छेदं मंजूषायाः सहायतया पूरयित्वा लिखतु ।
काकं, रोटिकाम्, मधुरं, नीत्वा, दृष्ट्वा , अपतत्

1. एकदा एकः काकः एकां ………..आनयत् ।
2. लोमशा ते………केनापि उपायेन रोटिकां गृहीतुम् ऐच्छत् ।
3. मा वृक्षस्य अधः अतिष्ठत्……….च अवदत् ।
4. तात् मया श्रुतं त्वम् अति…………गायसि।
5. सगर्वोदयं काकः यावत् गायसि तावत् मुखात् रोटिका भूमौ……..।
6. लोमशा तां……………ततः अगच्छत् ।
उत्तरम्:
1. एकदा एकः काकः एकां रोटिकाम् आनयत् ।
2. लोमशा तं दृष्ट्वा केनापि उपायेन रोटिकां गृहीतुम् ऐच्छत् ।
3. मा वृक्षस्य अधः अतिष्ठत् काकं च अवदत् ।
4. तात् मया श्रुतं त्वम् अति मधुरं गायसि ।
5. सगर्वोदयं काकः यावत् गायसि तावत् मुखात् रोटिका भूमौ अपतत् ।
6. लोमशा तां नीत्वा ततः अगच्छत् ।

3. अधोलिखितम् अनुच्छेदं मंजूषयाः सहायतया परयित्वा लिखतु।
मत्वा वटवृक्ष:, बिले निवसति अखात्. कृष्णसर्प ।

1. एकस्मिन् निर्जने वने एकः ………….आसीत् ।
2. तत्र वायस दम्पतिः सुखेन ……………स्म।
3. तस्य वृक्षस्य अधस्तात् एव एकस्मिन् बिले……….आसीत् ।
4. सः तयोः नवजातानि अपत्यानि……………।
5. शृगालेन परामृष्टः काकं तं स्वर्णहारं सर्पस्य………..अक्षिपत् ।
6. बिले हारं दृष्ट्वा तं चौरं………..बिलं च खनित्वा ते सर्पम अघ्नन् ।
उत्तरम्:
1. एकस्मिन् निर्जने वने एकः वटवृक्षः आसीत्।
2. तत्र वायस दम्पतिः सुखेन निवसति स्म।
3. तस्य वृक्षस्य अधस्तात् एव एकस्मिन् बिले कृष्णसर्प आसीत्।
4. सः तयोः नवजातानि अपत्यानि अखादत् ।
5. शृगालेन परामृष्टः काकं तं स्वर्णहारं सर्पस्य बिले अक्षिपत्।
6. बिले हारं दृष्ट्वा तं चौरं मत्वा बिलं च खनित्वा ते सर्पम अघ्नन्।

4. अधोलिखितम् अनुच्छेदं मंजूषायाः सहायतया पूरयित्वा लिखतु ।
खादितुम्, नृपः, कपोत:, मरिष्यामि, मांसम्, परीक्षितुम्

1. प्राचीनकाले शिवि: नाम धर्मपरायणः शरणागतरक्षकः…………. अभवत् ।
2. एकदा सः नृपस्य धर्म …………. अचिन्तयत् ।
3. इन्द्रः श्येन: अग्निः च …………. भूत्वा भक्ष्यभक्षकरूपेण उभौ तत्र आगच्छताम्।
4. कपोतः नृपं प्रार्थयते-प्रभो! श्येन: मां …………. इच्छति।
5. श्येन अवदत् यदि अहं इमं न खादिष्यामि तर्हि निश्चयमेव ………….।
6. ततः नृपः स्वशरीरात् …………. उत्कृत्य श्येनाय अयच्छत् ।
उत्तरम्:
1. प्राचीनकाले शिविः नाम धर्मपरायणः शरणागतरक्षकः नृपः अभवत् ।
2. एकदा सः नृपस्य धर्म परीक्षितुम् अचिन्तयत्।
3. इन्द्रः श्येनः अग्निः च कपोतः भूत्वा भक्ष्यभक्षकरूपेण उभौ तत्र आगच्छताम् ।
4. कपोतः नृपं प्रार्थयते-प्रभो ! श्येनः मां खादितुम् इच्छति ।
5. श्येन अवदत् यदि अहं इमं न खादिष्यामि तर्हि निश्चयमेव मरिष्यामि।
6. ततः नृपः स्वशरीरात् मांसम् उत्कृत्य श्येनाय अयच्छत् ।

5. अधोलिखितम् अनुच्छेदं मंजूषायाः सहायतया पूरयित्वा लिखतु।
रत्नाकरः, सप्तर्षय, पापफलं, कर्णेषु, अपृच्छत्, परिवारजनान्

1. एकदा.. ………….सघनवनम् अगच्छन्।
2. एकं घोरतमं स्वरं तेषाम् …………अपतत्-तिष्ठतु युष्माकं सर्वाणि वस्तूनि मह्यं यच्छ।
3. ऋषयः तम्…………….कः त्वम् ? सः अवदत् अहं रत्नाकरः नाम दस्युः अस्मि।
4. इदं निन्दितं कर्म येषां कृते करोषि तान् पृच्छ किं तेऽपि दस्यकर्मणः………..लप्सयन्ते ?
5. सः दस्यु सर्वान्………….अपृच्छत् । ते सर्वे उत्तरम् अददु:-य: घोरतमं पापं करिष्यति, सः एव अधं फलं प्राप्स्यति ।
6. ………….विस्मितः अभवत्, स: कम्पित पदाभ्यां सप्तर्षीणां चरणेषु अपतते ।
उत्तरम्:
1. एकदा सप्तर्षयः सघनवनम् अगच्छन् ।
2. एकं घोरतमं स्वरं तेषाम् कर्णेषु अपतत्-तिष्ठतु युष्माकं सर्वाणि वस्तूनि मह्यं यच्छ।
3. ऋषयः तम् अपृच्छत् कः त्वम् ? सः अवदत् अहं रत्नाकरः नाम दस्युः अस्मि।
4. इदं निन्दितं कर्म येषां कृते करोषि तान् पृच्छ कि तेऽपि दस्यकर्मणः पापफलं लप्सयन्ते ?
5. सः दस्यु सर्वान् परिवारजनान् अपृच्छत् । ते सर्वे उत्तरम् अददुः-य: घोरतमं पापं करिष्यति, सः एव अधं फलं प्राप्स्यति।
6. रत्नाकरः विस्मितः अभवत्, सः कम्पित पदाभ्यां सप्तर्षीणां चरणेषु अपतत ।

6. अधोलिखितम् अनुच्छेदं मंजूषायाः सहायतया पूरयित्वा लिखतु।
अतिलोभो, नासीत्, उदरं, लुब्धः, स्वर्णाण्डे, ग्रामे

1. एकस्मिन् …………… एकः कृषकः प्रतिवसति स्म।
2. तस्य कुक्कुटेषु एका कुक्कुटी नित्यमेकं …………… प्रसूते स्म।
3. कृषकः अति …………… आसीत्।
4. सः एकदा एवं सर्वाणि अण्डानि ग्रहीतुमैच्छत् तस्या …………… व्यदारयत्।
5. परञ्च …………… तत्र एकमपि अण्डम् ।
6. कृषकः महददुःखमनुभवन् सपश्चात्तापम् अवदत् “…………… न कर्तव्यः।”
उत्तरम्:
1. एकस्मिन् ग्रामे एकः कृषकः प्रतिवसति स्म।
2. तस्य कुक्कुटेषु एका कुक्कुटी नित्यमेकं स्वर्णाण्डे प्रसूते स्म ।
3. कृषक: अति लुब्धः आसीत् ।
4. सः एकदा एव सर्वाणि अण्डानि ग्रहीतुमैच्छत् तस्या उदरं व्यदारयत्।
5. परञ्च नासीत् तत्रे एकमपि अण्डम् ।
6. कृषक: महददुःखमनुभवन् सपश्चात्तापम् अवदत् ‘अतिलोभो न कर्तव्यः।’

7. अधोलिखितम् अनुच्छेदं मंजूषायाः सहायतया पूरयित्वा लिखतु ।
आनीतवान्, पुराणकथां, पर्यटन, स्वपुत्रेण, प्राप्तवान्, प्राणरक्षा

1. एकदा राजा विक्रमादित्यः योगिवेशं धृत्वा राज्य ………… केर्तुम् अगच्छत् ।
2. परिभ्रमन् सः एकं नगरम् ……………. ।
3. तत्र नगरवासिनः ……………. श्रृण्वन्ति स्म।
4. तदानीम् एव एकः वृद्धः ………….. सह नद्या: प्रवाहेण प्रवाहितः सः त्राहिमाम् इति आकारितवान् किन्तु तत्र उपस्थित-नगर जनाः सविस्मयं तं वृद्धं पश्यन्ति।
5. तस्य चीत्कारं श्रुत्वाऽपि तयोः ……………. कोऽपि न करोति ।
6. तदा नृपः विक्रमादित्यः नर्दी प्रविष्य पुत्रेण सह वृद्धं अतिप्रवाहात् आकृष्य तटम् …………….।
उत्तरम्:
1. एकदा राजा विक्रमादित्यः योगिवेशं धृत्वा राज्य पर्यटनं कर्तुम् अगच्छत् ।
2. परिभ्रमन् सः एकं नगरम् प्राप्तवान् ।
3. तत्र नगरवासिनः पुराणकथां श्रृण्वन्ति स्म।
4. तदानीम् एव एकः वृद्धः स्वपुत्रेण सह नद्या: प्रवाहेण प्रवाहितः सः त्राहिमाम् इति आकारितवान् किन्तु । तत्र उपस्थित-नगर जनाः सविस्मयं तं वृद्धं पश्यन्ति।
5. तस्य चीत्कारं श्रुत्वाऽपि तयोः प्राणरक्षां कोऽपि न करोति ।
6. तदा नृपः विक्रमादित्यः नर्दी प्रविष्य पुत्रेण सह वृद्धं अतिप्रवाहात् आकृष्य तटम् आनीतवान्।

8. अधोलिखितम् अनुच्छेदं मंजूषायाः सहायतया पूरयित्वा लिखतु।
विवाहं, भिक्षाटने, अपतत्, अवलोकयति, ताडयिष्यामि, दुर्भिक्षकाले

1. कस्मिश्चित् नगरे एकः कृपणः ब्राह्मण …………. सक्तून् प्राप्नोति, किञ्चित् खादति शेषान् घटे स्थापयति।
2. पूर्णे घटे तं नागदन्ते अवलम्ब्य तस्य अधः खट्वां निधाय बद्ध दृष्टिः ………….. स्म।
3. सः चिन्तयति यत् ………….. एतद् विक्रीय अजा द्वयं क्रेष्यामि।
4. उत्तरोत्तरं व्यापारं कृत्वा धनम् अर्जित्वा ………….. करिष्यामि।
5. क्रुद्धः अहं पत्नी पादे………….. ।
6. एवं चिन्तयन् असौ पादेन घटम् अताडयत् येन भग्न: घट: ….
उत्तरम्:
1. कस्मिश्चित् नगरे एकः कृपण: ब्राह्मण भिाक्षाटने सक्तून् प्राप्नोति, किञ्चित् खादति शेषान् घटे स्थापयति ।
2. पूर्णे घटे तं नागदन्ते अवलम्ब्य तस्य अधः खट्वां निधाय बद्ध दृष्टि: अवलोकयति स्म।
3. सः चिन्तयति यत् दुर्भिक्षकाले एतद् विक्रीय अजा द्वयं क्रेष्यामि।
4. उत्तरोत्तरं व्यापारं कृत्वा धनम् अर्जित्वा विवाहं करिष्यामि।
5. क्रुद्धः अहं पत्नी पादेन ताडयिष्याभि ।
6. एवं चिन्तयन् असौ पादेन घटम् अताडयत् येन भग्नः घटः अपतत ।

9. अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखतु।
विचार, काकः पीत्वा, घटम्, पाषाण खण्डानि, जलम् ।

1. एकः पिपासितः ………………. आसीत्।
2. सः वने एकं ………………. अपश्यत्।
3. घटे ……… अल्पम् आसीत् ।
4. तस्य मस्तिष्के एकः ………………. समागतः।
5. सः …………….. घटे अक्षिपत्, जलं च उपरि आगतम्।
6. जलं ………………. काकः ततः अगच्छत् ।
उत्तरम्:
1. एकः पिपासितः काकः आसीत् ।
2. सः वने एकं घटम् अपश्यत् ।
3. घटे जलम् अल्पम् आसीत् ।
4. तस्य मस्तिष्के एकः विचार समागतः।
5. सः पाषाण खण्डानिघटे अक्षिपत्, जलं च उपरि आगतम्।
6. जलं पीत्वा काकः ततः अगच्छत् ।

10. अधोलिखितम् अनुच्छेदं मंजूषायाः सहायतया पूरयित्वा लिखतु ।
नौकां, मकरात्, लक्ष्मीबाई, प्रतिगच्छति, करणयीयम्, रक्षणम् ।

1. एकदा एका बालिका पित्रा सह नदी मार्गेण नौकया मेलकं द्रष्टुं नगर …………….. स्म।
2. द्वौ जनौ …………….. भीतौ जंले पतितौ।
3. सा अचिन्तयत्- “तयौः जनयौः रक्षणं ……………. ।”
4. सा जले अकूर्दत तयोः जनयोः हस्तौ गृहीत्वा ……………. प्रति आनयत् ।
5. सा तयोः …………….. अकरोत् ।। 6. सा साहसी बालिका …………….. आसीत्।
उत्तरम्:
1. एकदा एका बालिका पित्रा सह नदी मार्गेण नौकया मेलकं द्रष्टुं नगरं प्रतिगच्छति स्म।
2. द्वौ जनौ मकरात् भीतौ जले पतितौ ।
3. सा अचिन्तयत्- “तयौः जनयौः रक्षणं करणीयम् ।
4. सा जले अकूर्दत तयोः जनयोः हस्तौ गृहीत्वा नौकां प्रति आनयत् ।
5. सा तयोः रक्षणम् अकरोत् ।
6. सा साहसी बालिका लक्ष्मीबाई आसीत्।

11. अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखतु।
अकृतन्त्, सिंह, मूषक, जाले, गतवान्, बन्धनात् ।

1. एकस्मिन् वने एकः …………. वसति स्म।
2. एकदा सः …………….. बद्धः।
3. सः सम्पूर्ण प्रयासम् अकरोत् परं ………. न मुक्तः।
4. तदा तस्य स्वरं श्रुत्वा एक …….. तत्र आगच्छत् ।
5. मूषकः परिश्रमेण जालम् ……………।
6. सिंहः जालात् मुक्तः भूत्वा मूषकं प्रशंसन् ……..।
उत्तरम्:
1. एकस्मिन् वने एकः सिंहः वसति स्म।
2. एकदा सः जाले बद्धः।
3. सः सम्पूर्ण प्रयासम् अकरोत् परं बन्धनात् न मुक्तः।
4. तदा तस्य स्वरं श्रुत्वा एक मूषकः तत्र आगच्छत् ।
5. मूषकः परिश्रमेण जालम् अकृतन्त्।
6. सिंह: जालात् मुक्तः भूत्वा मूषकं प्रशंसन् गतवान् ।

अभ्यासः

1. अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखतु।
दुःखानि, महान्, परोपकारः, उपकारः, सुखं, भोजनं

1. परेषाम् …………. ‘परोपकारः’ भवति।
2. यदा मानवः परेषां हितं करोति, सः एव …………… कथ्यते।
3. परोपकारः ………… गुणः अस्ति।
4. परोपकारेण एव …………… भवति।
5. परोपकारिणः जनाः निर्धनेभ्यः धनं, ………….. वस्त्राणि च यच्छन्ति।
6. परोपकारिणः जनाः दु:खितानां ………….. दूरीकुर्वन्ति।

2. अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखतु।
तादृशः, संगतिः, मानवः, सज्जना:, कुर्वन्ति, विस्तार

1. सतां …………. ‘सत्संगतिः’ कथ्यते।
2. ये परहितं ………… ते एव सज्जनाः सन्ति।
3. मनुष्यः यादृशैः जनैः सह निवसति, सः ………. एव भवति।
4. सत्संगतेः प्रभावेण दुर्जनाः अपि ………… भवन्ति।
5. सत्संगत्या ……………… उन्नतिं लभते।
6. सत्संगतिः यशसः ………… करोति।

3. अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखतु।
धनम्, मनुष्याय, धनं, विद्यया, अपि, पात्रतां ।

1. विद्या प्रधानं …………… अस्ति।
2. किं पुण्यं, कि पापम् इति ज्ञानं …………. एव भवति।
3. स्वकर्तव्यज्ञानम् …………… विद्यया एव भवति।
4. विद्या ………………. विनयं ददाति।
5. विनयात् मानवः …………… याति।
6. पात्रत्वात् मनुष्यः …………. प्राप्नोति।

4. अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखतु।
नगरात्, माध्यमिकः, अध्यापकाः, विविधविषयेषु, कुशलाः, विद्यालयः

1. अस्माकं विद्यालयः …………. बहिः रम्यप्रदेशे अस्ति।
2. अस्य नाम राजकीयः आदर्शः ……………. विद्यालयः अस्ति।
3. अस्माक विद्यालये पञ्चदश ………………. पञ्चशत छात्राः च सन्ति।
4. सर्वे अध्यापकोः ………………………….. निपुणाः सन्ति ।
5. अध्ययने तत्पराः छात्राः क्रीडायाम् अपि ……….. सन्ति।
6. कन्दुकक्रीडायाम् अस्माकं ……………….. प्रथमः अस्ति।

5. अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखतु ।
कार्तिकमासस्य, स्वगृहेषु, वैश्यानाम्, स्वच्छानि, पूजन, प्रमुखः ।

1. दीपावली हिन्दूनां …………… उत्सवः अस्ति।
2. अयम् उत्सवः विशेषतया ………………. उत्सवः अस्ति।
3. दीपावल्याः उत्सवः …………………. अमावस्यायां तिथौ भवति।
4. जनाः पूर्वमेव स्वगृहाणि …………….. कुर्वन्ति।
5. सर्वे ………….. विविधव्यञ्जनानि पचन्ति।
6. रात्री लक्ष्म्याः गणेशस्य च ……………… भवति।

6. अधोलिखितम् अनुच्छेद मञ्जूषायाः सहायतया पूरयित्वा लिखतु।
प्राचीनतमा, शब्ददानेन, अस्याम्, संस्कृतम्, भाषाणां, भाषा ।

1. संस्कृतभाषा विश्वस्य ……………. भाषा अस्ति।
2. प्राचीनकाले इयं जनसाधारणस्य ………………. आसीत्।
3. सर्वे जनाः …………………. एवं वदन्ति स्म।
4. संस्कृतभाषा सर्वाः भाषाः ………….. पोषयति।
5. अतः संस्कृतभाषा सर्वासा ……………… जननी अस्ति।
6. भारतीय संस्कृतिः ……………….. एव भाषायां सुरक्षिती अस्ति।

7. अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखतु।
अस्माकं, क्रीडास्थली, हिमालयः, विद्यानां, धर्मपरम्परा, अत्र

1. भारतः ……….. देशः अस्ति।
2. अस्य संस्कृतिः ………………… च श्रेष्ठा अस्ति।
3. अयं देशः सर्वासां ………… केन्द्रम् अस्ति।
4. अयं देशः प्रकृतेः ……………. अस्ति।
5. अनेकाः पवित्रतमाः नद्यः ………….. वहन्ति।
6. अस्य उत्तरस्यां दिशि ………………… रक्षकः इव स्थितः।

8. अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखतु।
प्राथमिकः, कमलानि, रामपुरनामके, जलाशयः, अस्मिन्, बालिकाः ।

1. अहं …………………. ग्रामे निवसामि।
2. अत्र एकः विशालः …………….. अस्ति।
3. अस्मिन् सदा …………… विकसन्ति।
4. ग्रामवासिनः ……………… स्नानं कुर्वन्ति।
5. अत्र एकः उच्चः ……………. विद्यालयः अपि अस्ति।
6. सर्वे बालकाः …………. च अस्मिन् पठन्ति।

9. अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखतु।
परिश्रमेण, कृषिप्रधानः, उत्पादनं, अतिसरलं, ग्रामेषु, राष्ट्रस्य

1. भारतदेशः ……………….. देशः अस्ति।
2. कृषकाः प्रायः …………… निवासं कुर्वन्ति।
3. कृषकाः …………….. स्वक्षेत्राणि कर्षन्ति।
4. कृषकाः अन्नस्य ……………… कृत्वा सर्वेषां पालनं कुर्वन्ति।
5. कृषकाणाम् उन्नत्या एवं ……………… उन्नतिः भवति।
6. कृषकाणां जीवनम् ……………….. भवति।

10. अधोलिखितम् अनुच्छेद मञ्जूषायाः सहायतया पूरयित्वा लिखतु।
उत्पन्नाः, नगाधिराजः, शिखराणि, उच्चतमः, निवास, हिमालयः।

1. भारतस्य उत्तरस्यां दिशि ……………. स्थितः अस्ति।
2. अयं ‘पर्वतराज: ‘……………….’ वा अपि कथ्यते।
3. अयं सर्वेषु पर्वतेषु ……………. अस्ति।
4. अस्य अत्युच्चानि …………….. अतीव शोभन्ते।
5. अत्र विविधाः ओषधयः ………………. भवन्ति।।
6. देवाः अपि अत्रैव ………………. कुर्वन्ति।

अभ्यास-उत्तरमाला

1. 1. परेषाम् उपकारः ‘परोपकारः’ भवति।
2. यदा मानवः परेषां हितं करोति, सः एव परोपकारः
3. परोपकारः महान् गुणः अस्ति।
4. परोपकारेण एव सुखं भवति।
5. परोपकारिणः जनाः निर्धनेभ्यः धनं, भोजनं वस्त्राणि ।
6. सत्संगतिः यशसः विस्तारं करोति।

2. 1. सतां संगतिः ‘सत्संगतिः’ कथ्यते।
2. ये परहितं कुर्वन्ति ते एव सज्जनाः सन्ति। कथ्यते।
3. मनुष्यः यादृशैः जनैः सह निवसति, सः तादृशः एव भवति।
4. सत्संगतेः प्रभावेण दुर्जनाः अपि सज्जनाः भवन्ति।
5. सत्संगत्या मानवः उन्नतिं लभते। च यच्छन्ति।
6. परोपकारिणः जनाः दु:खिताना दु:खानि

3. 1. विद्या प्रधानं धनम् अस्ति। दूरीकुर्वन्ति।
2. किं पुण्यं, कि पापम् इति ज्ञानं विद्यया एव भवति।
3. स्वकर्तव्यज्ञानम् अपि विद्यया एव भवति।
4. विद्या मनुष्याय विनयं ददाति।।
5. विनयात् मानवः पात्रतां याति।
6. पात्रत्वात् मनुष्यः धनं प्राप्नोति।

4. 1. अस्माकं विद्यालय: नगरात् बहि: रम्यप्रदेशे अस्ति।
2. अस्य नाम राजकीयः आदर्श: माध्यमिकः विद्यालयः अस्ति।
3. अस्माकं विद्यालये पञ्चदश अध्यापका: पञ्चशत छात्राः च सन्ति।
4. सर्वे अध्यापकाः विविधविषयेषु निपुणाः सन्ति।
5. अध्ययने तत्परा: छात्रा: क्रीडायाम् अपि कुशलाः सन्ति ।
6. कन्दुकक्रीड़ायाम् अस्माकं विद्यालयः प्रथमः अस्ति ।

5. 1. दीपावली हिन्दूनां प्रमुखः उत्सवः अस्ति।
2. अयम् उत्सवः विशेषतया वैश्यानाम् उत्सवः अस्ति ।
3. दीपावल्या: उत्सवः कार्तिकमासस्य अमावस्यायां तिथौ भवति।
4. जनाः पूर्वमेव स्वगृहाणि स्वच्छानि कुर्वन्ति।
5. सर्वे स्वगृहेषु विविधव्यञ्जनानि पचन्ति।
6. रात्री लक्ष्म्याः गणेशस्य च पूजनं भवति।

6. 1. संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति।
2. प्राचीनकाले इयं जनसाधारणस्य भाषा आसीत्।
3. सर्वे जनाः संस्कृतम् एव वदन्ति स्म।
4. संस्कृतभाषा सर्वाः भाषा: शब्ददानेन पोषयति।
5. अत: संस्कृतभाषा सर्वासां भाषाणां जननी अस्ति।
6. भारतीय संस्कृतिः अस्याम् एव भाषायां सुरक्षिता अस्ति ।

7. 1. भारतः अस्माकं देशः अस्ति।
2. अस्य संस्कृतिः धर्मपरम्परा च श्रेष्ठा अस्ति।
3. अयं देश: सर्वासां विद्यानां केन्द्रम् अस्ति।
4. अयं देशः प्रकृतेः क्रीडास्थली अस्ति।
5. अनेकाः पवित्रतमा: नद्यः अत्र वहन्ति।
6. अस्य उत्तरस्यां दिशि हिमालयः रक्षकः इव स्थितः।

8. 1. अहं रामपुरनामके ग्रामे निवसामि।
2. अत्र एकः विशालः जलाशयः अस्ति।
3. अस्मिन् सदा कमलानि विकसन्ति।
4. ग्रामवासिनः अस्मिन् स्नानं कुर्वन्ति।
5. अत्र एकः उच्च प्राथमिक विद्यालयः अपि अस्ति ।
6. सर्वे बालकाः बालिकाः च अस्मिन् पठन्ति।

9. 1. भारतदेश: कृषिप्रधान देशः अस्ति।
2. कृषकाः प्रायः ग्रामेषु निवासं कुर्वन्ति।
3. कृषका: परिश्रमेण स्वक्षेत्राणि कर्षन्ति।
4. कृषकाः अन्नस्य उत्पादनं कृत्वा सर्वेषां पालन कुर्वन्ति।
5. कृषकाणाम् उन्नत्या एव राष्ट्रस्य उन्नतिः भवति।
6. कृषकाणां जीवनम् अतिसरलं भवति।

10. 1. भारतस्य उत्तरस्यां दिशि हिमालयः स्थितः अस्ति।
2. अयं ‘पर्वतराजः’ ‘नगाधिराज:’ वा अपि कथ्यते।
3. अयं सर्वेषु पर्वतेषु उच्चतमः अस्ति।
4. अस्य अत्युच्चानि शिखराणि अतीव शोभन्ते।
5. अत्र विविधाः ओषधयः उत्पन्नाः भवन्ति।
6. देवाः अपि अत्रैव निवासं कुर्वन्ति।

We hope the RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनुच्छेद लेखनम् will help you. If you have any query regarding Rajasthan Board RBSE Class 10 Sanskrit रचनात्मक कार्यम् अनुच्छेद लेखनम्, drop a comment below and we will get back to you at the earliest.

Share this:

  • Click to share on WhatsApp (Opens in new window)
  • Click to share on Twitter (Opens in new window)
  • Click to share on Facebook (Opens in new window)

Related

Filed Under: Class 10

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Recent Posts

  • RBSE Solutions for Class 7 Our Rajasthan in Hindi Medium & English Medium
  • RBSE Solutions for Class 6 Our Rajasthan in Hindi Medium & English Medium
  • RBSE Solutions for Class 7 Maths Chapter 15 Comparison of Quantities In Text Exercise
  • RBSE Solutions for Class 6 Maths Chapter 6 Decimal Numbers Additional Questions
  • RBSE Solutions for Class 11 Psychology in Hindi Medium & English Medium
  • RBSE Solutions for Class 11 Geography in Hindi Medium & English Medium
  • RBSE Solutions for Class 3 Hindi
  • RBSE Solutions for Class 3 English Let’s Learn English
  • RBSE Solutions for Class 3 EVS पर्यावरण अध्ययन अपना परिवेश in Hindi Medium & English Medium
  • RBSE Solutions for Class 3 Maths in Hindi Medium & English Medium
  • RBSE Solutions for Class 3 in Hindi Medium & English Medium

Footer

RBSE Solutions for Class 12
RBSE Solutions for Class 11
RBSE Solutions for Class 10
RBSE Solutions for Class 9
RBSE Solutions for Class 8
RBSE Solutions for Class 7
RBSE Solutions for Class 6
RBSE Solutions for Class 5
RBSE Solutions for Class 12 Maths
RBSE Solutions for Class 11 Maths
RBSE Solutions for Class 10 Maths
RBSE Solutions for Class 9 Maths
RBSE Solutions for Class 8 Maths
RBSE Solutions for Class 7 Maths
RBSE Solutions for Class 6 Maths
RBSE Solutions for Class 5 Maths
RBSE Class 11 Political Science Notes
RBSE Class 11 Geography Notes
RBSE Class 11 History Notes

Copyright © 2023 RBSE Solutions