• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • RBSE Model Papers
    • RBSE Class 12th Board Model Papers 2022
    • RBSE Class 10th Board Model Papers 2022
    • RBSE Class 8th Board Model Papers 2022
    • RBSE Class 5th Board Model Papers 2022
  • RBSE Books
  • RBSE Solutions for Class 10
    • RBSE Solutions for Class 10 Maths
    • RBSE Solutions for Class 10 Science
    • RBSE Solutions for Class 10 Social Science
    • RBSE Solutions for Class 10 English First Flight & Footprints without Feet
    • RBSE Solutions for Class 10 Hindi
    • RBSE Solutions for Class 10 Sanskrit
    • RBSE Solutions for Class 10 Rajasthan Adhyayan
    • RBSE Solutions for Class 10 Physical Education
  • RBSE Solutions for Class 9
    • RBSE Solutions for Class 9 Maths
    • RBSE Solutions for Class 9 Science
    • RBSE Solutions for Class 9 Social Science
    • RBSE Solutions for Class 9 English
    • RBSE Solutions for Class 9 Hindi
    • RBSE Solutions for Class 9 Sanskrit
    • RBSE Solutions for Class 9 Rajasthan Adhyayan
    • RBSE Solutions for Class 9 Physical Education
    • RBSE Solutions for Class 9 Information Technology
  • RBSE Solutions for Class 8
    • RBSE Solutions for Class 8 Maths
    • RBSE Solutions for Class 8 Science
    • RBSE Solutions for Class 8 Social Science
    • RBSE Solutions for Class 8 English
    • RBSE Solutions for Class 8 Hindi
    • RBSE Solutions for Class 8 Sanskrit
    • RBSE Solutions

RBSE Solutions

Rajasthan Board Textbook Solutions for Class 5, 6, 7, 8, 9, 10, 11 and 12

  • RBSE Solutions for Class 7
    • RBSE Solutions for Class 7 Maths
    • RBSE Solutions for Class 7 Science
    • RBSE Solutions for Class 7 Social Science
    • RBSE Solutions for Class 7 English
    • RBSE Solutions for Class 7 Hindi
    • RBSE Solutions for Class 7 Sanskrit
  • RBSE Solutions for Class 6
    • RBSE Solutions for Class 6 Maths
    • RBSE Solutions for Class 6 Science
    • RBSE Solutions for Class 6 Social Science
    • RBSE Solutions for Class 6 English
    • RBSE Solutions for Class 6 Hindi
    • RBSE Solutions for Class 6 Sanskrit
  • RBSE Solutions for Class 5
    • RBSE Solutions for Class 5 Maths
    • RBSE Solutions for Class 5 Environmental Studies
    • RBSE Solutions for Class 5 English
    • RBSE Solutions for Class 5 Hindi
  • RBSE Solutions Class 12
    • RBSE Solutions for Class 12 Maths
    • RBSE Solutions for Class 12 Physics
    • RBSE Solutions for Class 12 Chemistry
    • RBSE Solutions for Class 12 Biology
    • RBSE Solutions for Class 12 English
    • RBSE Solutions for Class 12 Hindi
    • RBSE Solutions for Class 12 Sanskrit
  • RBSE Class 11

RBSE Class 11 Sanskrit रचना कविम् अधिकृत्य

June 26, 2019 by Safia Leave a Comment

Rajasthan Board RBSE Class 11 Sanskrit रचना कविम् अधिकृत्य

कविम् अधिकृत्य अनुच्छेद लेखनम्)

1. महर्षि वाल्मीकि

(सङ्केत सूची- रामायणः ‘आद्यः कविरसि’, सम्बोधनं, तमसा, व्याधेन, अपश्यत्, मुखात्, सूत्रपातः अभिधानं, वल्मीकेः वल्मीकि, तपस्यां, सप; सत्पुरुषाणां, दस्युकर्म, रत्नाकरः

महर्षि वाल्मीकः शैशवकालस्य अभिधानं ……………………………………. आसीत्। स स्व जीवने ……………………………………. अपि अकरोत्। ……………………………………. संगत्या रत्नाकरः दस्युकर्मं त्यक्त्वा भगवतः ……………………………………. अकरोत्। रत्नाकरः इयत् ……………………………………. अकरोत् यत् तस्य शरीरे ……………………………………. निर्मितम् अभवत्। ……………………………………. कारणात् एव तस्य ……………………………………. वाल्मीकिः अभवत्। वाल्मीकिः संस्कृतस्य साहित्यस्य आदिकविः मन्यते। तथा तस्य कृतिः…………. आदिकाव्य मन्यते। महर्षि वाल्मीकिः ब्रह्मणेन (विधात्रा) ……………………………………. कथयित्वा ……………………………………. कुरुते। संयोगवशात् सः ……………………………………. नद्याः तटे ……………………………………. हतः नरक्रौंचपक्षीम् ……………………………………. तस्मत् ……………………………………. च इदम् श्लोकः प्रस्फुटः

मा निषाद प्रतिष्ठां त्वमगम: शाश्वतीः समाः।
यत् क्रौंचमिथुनादेकमवधी: काममोहितम् ॥

इयमेव तस्य काव्यस्य प्रथमः ……………………………………. आसीत्।
उत्तर:
महर्षि वाल्मीकेः शैशवकालस्य अभिधानं ‘रत्नाकरः आसीत्। सः स्व- जीवने दस्युकर्मम् अपि अकरोत्। सत्पुरुषाणाम् संगत्या रत्नाकरः दस्युकर्म त्यक्त्वा भगक्तः सपथ्र्यो अकरोत्। रत्नाकरः इयत् तपस्यां अकरोत् यत् तस्य शरीरे वल्मीकिः निर्मितं अभवत्। वल्मीकेः कारणात् एव अस्य अभिधानं वाल्मीकिः अभवत्। वाल्मीकिः संस्कृतस्य साहित्यस्य आदिकविः मन्यते। तथा तस्य कृतिः रामायणः आदिकाव्य मन्यते। महर्षि वाल्मीकिः ब्रह्मणेन (विधात्रा) ‘अद्यः कविरसि’ कथयित्वा सम्बोधनं कुरुते। एकदा सः तमसा नद्याः तटे व्याधेन हतः नरक्रौंचपक्षीम् अपश्यत्। तस्मात् मुखात् च इदम् श्लोकः प्रस्फुटः –

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत् क्रौंचमिथुनादेकमवधीः काममोहितम्।

इयमेव तस्य काव्यस्य प्रथमः सूत्रपातः आसीत्।

(महर्षि वाल्मीकि का बचपन का नाम रत्नाकर था। इन्होंने अपने जीवन में दस्युकर्म भी किया। साधुजनों की संगति से रत्नाकर ने दस्युकर्म छोड़कर भगवान का भजन किया। रत्नाकर ने इतनी तपस्या की कि इनके शरीर पर वल्मीकि बन गई। वल्मीकि से ही इनका नाम वाल्मीकि पड़ा। वाल्मीकि को संस्कृत साहित्य का आदिकवि माना। जाता है तथा उनकी कृति ‘रामायण’ को अदिकाव्य माना जाता है। महर्षि वाल्मीकि को ब्रह्मा ने “आद्यः कविरसि”। (आदि कवि हो) कहकर सम्बोधित किया था। एक बार उन्होंने तमसा नदी के तट पर व्याध द्वारा हत नर क्रौंच पक्षी को देखा और उनके मुख से यह श्लोक निकल पड़ा –

मा निषाद प्रतिष्ठां त्वमगमः शाश्वती; समाः।
यत् क्रौंच मिथुनादेकमवधीः काममोहितम्।

यही उनके काव्य का प्रथम सूत्रपात था।)

2. वेदव्यास

सङ्केत सूची- शान्तिपर्वे, वर्णनं, महती, शुकदेवेन, ज्ञानं, ऋग्वेद-यजुर्वेद, चत्वारः, कृष्ण द्वैपायनस्य, पितुः, ज्ञातं,) अभिधानं, आसीत्, बदरिकाश्रमस्य, बादरायणः, वेदव्यासस्य, प्रचलिता;, महाभारत: महर्षिवेदव्यासः।

महाभारतस्य ग्रन्थस्य रचयिता ……………………………………. आसीत्। व्यास: एक उपाधिसूचक पदवीं अस्ति। इदम् अष्टाविंशतितमः कलियुगस्य व्यासः कृष्ण द्वैपायनः अस्ति। तस्य प्रणीत प्रकाशितश्च ग्रन्थाः ……………………………………. पुराणादि नामभिः ……………………………………. सन्ति। एतस्य कृष्ण द्वैपायनस्य ……………………………………. अपरं अभिधानं ……………………………………. अपि आसीत्। यत् ……………………………………. संसर्गेन विख्यातं …………………………………….। कृष्ण द्वैपायनस्य एकः ……………………………………. पाराशर्य अपि आसीत्। येन ……………………………………. भवति यत् तस्य ……………………………………. नाम पराशरः आसीत्। ……………………………………. वेदव्यासस्य ……………………………………. शिष्याः आसन्। पैलः, वैशम्पायनेः, जैमिनिः सुमन्तु, चे याभ्यः क्रमशः ……………………………………. सामवेद-अथर्ववेदस्य ……………………………………. अददत्। अरणीपुत्र ……………………………………. सह अपि कृष्ण द्वैपायनस्य ……………………………………. घनिष्ठता आसीत्। यस्य ……………………………………. महाभारतस्य ……………………………………. मिलति।
उत्तर:
महाभारतस्य ग्रन्थस्य रचयिता महर्षि वेदव्यासः आसीत्। व्यासः एक उपाधिसूचक पदवीं अस्ति। इदम् अष्टाविंशतितमः कलियुगस्य व्यासः कृष्ण द्वैपायनः अस्ति। तस्य प्रणीत प्रकाशितश्च ग्रन्थाः महाभारतः, पुराणादि नामभिः प्रचलिताः सन्ति। एतस्य कृष्ण द्वैपायन वेदव्यासस्य अपरं अभिधानं बादरायणः अपि आसीत्। यत् बदरिकाश्रमस्य संसर्गेन विख्यातं आसीत्। वेदव्यासस्य एकः अभिधानं पाराशर्य अपि आसीत्। येन ज्ञातं भवति यत् तस्य पितुः नाम पराशरः आसीत्। कृष्ण द्वैपायनस्य वेदव्यासस्य चत्वारः शिष्याः आसन्। पैलः, वैशम्पायनः, जैमिनिः सुमन्तु, च याभ्यः क्रमशः ऋग्वेद-यजुर्वेद-सामवेद-अथर्व वेदस्य ज्ञानं अददत्। अरणीपुत्र शुकदेवेन सह अपि कृष्ण द्वैपायनस्य महती घनिष्ठता आसीत्, यस्य वर्णनं महाभारतस्य शान्तिपर्वे मिलति।

(महाभारत ग्रन्थ के रचयिता वेदव्यास हैं। व्यास एक उपाधिसूचक पदवी है। इस अट्ठाईसवें कलियुग के व्यास कृष्ण द्वैपायन हैं। उनके रचित या प्रकाशित ग्रन्थ-महाभारत, पुराण आदि नामों से प्रचलित हैं। इन्हीं कृष्ण द्वैपायन वेदव्यास का एक नाम बादरायण भी था, जो बदरिकाश्रम के संसर्ग से पड़ा था। वेदव्यास का एक नाम पाराशर्य भी था जिससे ज्ञात होता है कि इनके पिता का नाम पराशर था। कृष्ण द्वैपायन वेदव्यास के चार शिष्य थे। पैल, वैशम्पायन, जैमिनि और सुमन्तु, जिनके लिए क्रमशः ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद का ज्ञान दिया। अरणीपुत्र शुकदेव के साथ भी कृष्ण द्वैपायन की बड़ी घनिष्ठता थी, जिसका वर्णन महाभारत के शान्ति-पर्व में मिलता है।)

3. कालिदास

सङ्केत सूची – ‘शकुन्तलोपाख्यानम्’, सप्तपंचाशत्, नाटकं, शकुन्तला, विक्रमादित्यस्य, सभारत्नम्, नाटकानि, कालिदासस्य,। संस्कृतकाव्यसाहित्यस्यापि, सप्त कृतयः, गीतिकाव्ये,

महाकवि कालिदासस्य स्थितिः ……………………………………. ईस्वीयपूर्ववर्षे उज्जयिनीस्थस्य ……………………………………. समये आसीत्। सः राज्ञः ……………………………………. आसीत्। कालिदासेन महाभारतस्य ……………………………………. कथायाः आधारेण एवं अस्य नाटकस्य रचना विहिता। अस्मिन् नाटके सप्त अंका सन्ति। “अभिज्ञानशाकुन्तलम्” न केवलं कविकुलगुरु ……………………………………. एव एर्वश्रेष्ठा कृतिरस्ति अपितु ……………………………………. सर्वोत्कृष्टा रचना अस्ति। यथा चोक्तं कविना- “काव्येषु ……………………………………. रम्यम्, तत्र रम्या …………………………………….। महाकवेः कालिदासस्य ……………………………………. प्राधान्येन स्वीक्रियन्ते।

तेषु
(1) अभिज्ञानशाकुन्तलम्
(2) विक्रमोर्वशीयम्
(3) मालविकाग्निमित्रम् इति त्रीणि ……………………………………. सन्ति।
(4) रघुवंशम्
(5) कुमारसम्भवम् इति द्वे महाकाव्ये
(6) मेघदूतम्
(7) ऋतुसंहारम् चेति द्वे
उत्तर:
महाकवि कालिदासस्य स्थितिः सप्तपंचाशत् ईस्वीयपूर्ववर्षे उज्जयिनीस्थस्य विक्रमादित्यस्य समये आसीत्। सः राज्ञः सभारत्नम् आसीत्। कालिदासेन महाभारतस्य ‘शकुन्तलोपाख्यानम्’ कथायाः आधारेण एवं अस्य नाटकस्य रचना विहिता। अस्मिन् नाटके सप्त अंका सन्ति। “अभिज्ञानशाकुन्तलम्” न केवलं कविकुलगुरुकालिदासस्य एव एर्वश्रेष्ठा कृतिरस्ति अपितु संस्कृतकाव्यसाहित्यस्यापि सर्वोत्कृष्टा रचना अस्ति। यथा चोक्तं कविना- “काव्येषु नाटकं रम्यम्, तत्र रम्या शकुन्तला।”

महाकवेः कालिदासस्य सप्त कृतयः प्राधान्येन स्वीक्रियन्ते।
तेषु
(1) अभिज्ञानशाकुन्तलम्
(2) विक्रमोर्वशीयम्
(3) मालविकाग्निमित्रम् इति त्रीणि नाटकानि सन्ति।
(4) रघुवंशम्
(5) कुमारसम्भवम् इति द्वे महाकाव्ये
(6) मेघदूतम्
(7) ऋतुसंहारम् चेति द्वे गीतिकाव्ये स्तः।

(महाकवि कालिदास का समय 57 ई. पू. उज्जयिनी के राजा विक्रमादित्य के समकालीन माना जाता है। कालिदास को राजा की सभा में नवरत्नों के अन्तर्गत महत्वपूर्ण स्थान प्राप्त था। इन्होंने महाभारत की ‘शकुन्तलोपाख्यानम्’ कथा के आधार पर इस अभिज्ञानशाकुन्तलम् नाटक की रचना की है। इस नाटक में सात अंक हैं।

‘अभिज्ञान शाकुन्तलम्” महाकवि, कविकुलगुरु कालिदास की ही उत्कृष्ट कृति नहीं है अपितु सम्पूर्ण संस्कृत काव्य साहित्य की भी अमूल्य निधि है। क़वि के द्वारा कहा भी गया है-“काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला”। अर्थात् काव्य के जितने भी प्रकार हैं उनमें नाटक विशेष सुन्दर होता है और नाटकों में भी काव्य सौन्दर्य की दृष्टि से ‘अभिज्ञान शाकुन्तलम्’ का नाम सबसे ऊपर है। महाकवि कालिदास की प्रमुख रचनाएँ सात (7) मानी जाती हैं।

इनमें
1. रघुवंशम्,
2. कुमारसम्भवम्, ये दो महाकाव्य हैं,
3. ऋतुसंहारम्
4. मेघदूतम्, ये दो खण्डकाव्य या गीतिकाव्य हैं तथा
5. अभिज्ञानशाकुन्तलम्,
6. मालविकाग्निमित्रम्
7. विक्रमोर्वशीयम् ये तीन नाटक हैं।)

4. भर्तृहरि

(सङ्केत सूची – भर्तृहरेः, कविरासीत्, पदमलङ्करोति, विक्रमादित्यस्य, वैराग्यशतकम्, कहरूट, विद्वभिः , विद्वानपि,) (शैली, शतकत्रयं, सदुपदेशैः, नीतिशतके, मधुरायां, वैराग्यवर्धकानि, सम्बद्धानि, इन्द्रियसुखानां, वैदर्भी-शैलीमेव,।

नीतिशतकग्रन्थस्य लेखकः महाकवि: भर्तृहरिः विद्यते। संस्कृतसाहित्ये अयं कवि: विशिष्टं …………………………………….। जनश्रुत्यानुसारेण भर्तृहरिः ……………………………………. ज्येष्ठः भ्राता आसीत्, यः 644 खीष्टाब्दे ……………………………………. युद्धे हूणान् पराजितवान्। तदनुसारं ……………………………………. कालोऽपि अस्मिन्नेव समया निश्चितः …………………………………….। भर्तृहरिः न केवलं ……………………………………. परन्तु महान् ……………………………………. आसीत्। तस्य ……………………………………. जगति प्रसिद्धम् खुल-नीतिशतकम् ……………………………………. शृंगारशतकम् च। ……………………………………. नीति-रीति-सदाचार-पद्धतिधैर्य-शौर्य-साहस- उदारता-परोपकारादीनां ……………………………………. युक्तानि पद्यानि सुललितायां ……………………………………. च भाषाया विराजन्ते। वैराग्यशतके ……………………………………. पद्यानि विलसन्ति। तत्र भोगविलासादीनाम्, ……………………………………. नश्वरता दर्शिता। छल-कपटयुक्तस्य संसारस्य च क्षणभंगुरता साधिता। शृंगारशतके श्रृंगाररसेन ……………………………………. पद्यानि विद्यन्ते। भर्तृहरेः ……………………………………. प्रसादगुणयुक्ता, भाषा च सरला सरसा परिष्कृता चास्ति। प्रायेण अयं कवि ……………………………………. अनुसृतवान्।
उत्तर:
नीतिशतकग्रन्थस्य लेखकः महाकविः भर्तृहरिः विद्यते। संस्कृतसाहित्ये अयं कविः विशिष्टं पदमलङ्करोति।

जनश्रुत्यानुसारेण भर्तृहरिः विक्रमादित्यस्य ज्येष्ठः भ्राता आसीत्, यः 644 खीष्टाब्दे कहरूट युद्धे हूणान् पराजितवान्। तदनुसारं भर्तृहरे: कालोऽपि अस्मिन्नेव समया निश्चित: विद्वद्भिः। भर्तृहरिः न केवलं कविरासीत् परन्तु महान् विद्वानपि आसीत्। तस्ये शतकत्रयं जगति प्रसिद्धम् खुल-नीतिशतकम्-वैराग्यशतकम्-शृंगारशतकम् च। नीतिशतके नीति-रीतिसदाचार-पद्धति-धैर्य-शौर्य-साहस- उदारता-परोपकारादीनां सदुपदेशैः युक्तानि पद्यानि सुललितायां मधुरायां च भाषाया विराजन्ते। वैराग्यशतके वैराग्यवर्धकानि पद्यानि विलसन्ति। तत्र भोगविलासादीनाम्, इन्द्रियसुखानां नश्वरता दर्शिता। छल-कपटयुक्तस्य संसारस्य च क्षणभंगुरता साधिता। शृंगारशतके श्रृंगाररसेन सम्बद्धानि पद्यानि विद्यन्ते। भर्तृहरे: शैली प्रसादगुणयुक्ता, भाषा च सरला सरसा परिष्कृता चास्ति। प्रायेण अयं कवि वैद्र्भी-शैलीमेव अनुसृतवान्।

(नीतिशतक ग्रन्थ के लेखक महाकवि भर्तृहरि हैं। संस्कृत-साहित्य में यह कवि विशेष स्थान को अलंकृत करता है। जनश्रुति के अनुसार भर्तृहरि विक्रमादित्य के बड़े भाई थे, जिसने सन् 644 ई. में कहरूट युद्ध में हूणों को परास्त किया था। तद्नुसार भर्तृहरि का समय भी विद्वानों ने इसी समय में निश्चत किया है। भर्तृहरि न केवल कवि थे अपितु महान् विद्वान भी थे। उनके तीन शतक नि:सन्देह संसार में प्रसिद्ध हैं-नीति शतक, वैराग्य शतक तथा श्रृंगार शतक। नीतिशतक में नीति-रीति-सदाचार-पद्धति-धैर्य-शौर्य-साहस-उदारता-परोपकार आदि के उपदेशों से युक्त पद्य सुकोमल भाषा में शोभा देते। हैं। वैराग्य शतक में वैराग्य बढ़ाने वाले पद्य शोभित हैं। वहाँ भोग-विलास आदि इन्द्रिय सुखों की नश्वरता दिखाई गई है और छल-कपट से युक्त संसार की क्षणभंगुरता सिद्ध की गई है। शृंगार शतक में श्रृंगार रस से सम्बन्धित पद्य हैं। भर्तृहरि की शैली प्रसाद गुण युक्त और भाषा सरल, सरस अथवा परिष्कृत है। प्रायः यह कवि वैदर्भी शैली का अनुसारण करता है।)

5. महाकवि बाण।

(सङ्केत सूची – कथारूपेण, कल्पितकथा, बाणभट्टस्य, वीक्ष्य, प्रणीता, कादम्बरी, गद्यवर्णने, प्रसिद्धाः, जगत्सर्वं’,) (बभूव, हर्षवर्द्धनस्य, कविरूपेण, बाणभट्टस्य, पंचबाणस्तु, प्रख्याते, गद्यकाव्यमस्ति। चन्द्रापीड, भावगाम्भीर्य, महाश्वेतायाश्च।)

महाकवि-बाणभट्ट ……………………………………. ‘कादम्बरी’ संस्कृतसाहित्यस्य अद्वितीया ……………………………………. प्रथितास्ति। संस्कृतसाहित्ये गद्यसम्राट् ……………………………………. अपूर्वं वर्णन-विशारदत्वं ……………………………………. संस्कृत मनीषिणाः मन्त्रमुग्धत्वं अनुभवन्ति। महाकवेः बाणभट्टस्य ……………………………………. रचनाकौशलत्वं वस्तुवर्णनं प्रकृतिवर्णनं ……………………………………. च अपूर्वाऽछटा विद्यते। अतो विषयेऽस्मिन् ……………………………………. एषाः सूक्तयः- ‘बाणोच्छिष्टं ……………………………………. ‘बाणः कवीनामिह चक्रवर्ती’, ‘वाणी बाणो। ‘बाणस्तु पंचाननः’, ‘हृदयवसितः ……………………………………. बाणः’। सम्राटः ……………………………………. (606 ईस्वीतः 648 ईस्वीपर्यन्त) राजसभायाम् आश्रित ……………………………………. तेन हर्षचरितं ……………………………………. चेति ग्रन्थद्वयं विरचितम्। महाकवेः ……………………………………. कादम्बरी हर्षचरितञ्च द्वे ……………………………………. काव्ये स्तः। हर्षचरितमाख्यायिका कादम्बरी ……………………………………. चास्ति। ‘कादम्बरी’ सर्वोत्कृष्टं …………………………………….। काव्येऽस्मिन् ……………………………………. कादम्बर्याः, पुण्डरीक ……………………………………. प्रणयकथा वर्णितास्ति।
उत्तर:
महाकवि-बाणभट्ट प्रणीता ‘कादम्बरी’ संस्कृतसाहित्यस्य अद्वितीया कथारूपेण प्रथितास्ति। संस्कृतसाहित्ये गद्यसम्राट्-बाणभट्टस्य अपूर्वं वर्णन-विशारदत्वं वीक्ष्य संस्कृत मनीषिणाः मन्त्रमुग्धत्वं अनुभवन्ति। महाकवेः बाणभट्टस्य गद्यवर्णने रचनाकौशलत्वं वस्तुवर्णनं प्रकृतिवर्णनं भावगाम्भीर्यं च अपूर्वाऽछटा विद्यते। अतो विषयेऽस्मिन् प्रसिद्धाः एषाः सूक्तयः- ‘बाणोच्छिष्टं जगत्सर्वं’, ‘बाणः कवीनामिह चक्रवर्ती’, ‘वाणी बाणो बभूव ह’, ‘बाणस्तु पंचाननः’, ‘हृदयवसितः पंचबाणस्तु बाणः’।

सम्राट: हर्षवर्द्धनस्य (606 ईस्वीतः 648 ईस्वीपर्यन्त) राजसभायाम् आश्रित कविरूपेण तेन हर्षचरितं कादम्बरी चेति ग्रन्थद्वयं विरचितम्। महाकवेः बाणभट्टस्य कादम्बरी हर्षचरितञ्च द्वे प्रख्याते काव्ये स्तः। हर्षचरितमाख्यायिका कादम्बरी कल्पितकथा चास्ति। ‘कादम्बरी’ सर्वोत्कृष्टं गद्यकाव्यमस्ति। काव्येऽस्मिन् चन्द्रापीड-कादम्बर्याः, पुण्डरीक-महाश्वेतायाश्च प्रणयकथा वर्णितास्ति।

(महाकवि बाणभट्ट रचित ‘कादम्बरी’ संस्कृत साहित्य की अद्वितीय कथा के रूप में प्रसिद्ध है। संस्कृत साहित्य में गद्य सम्राट बाणभट्ट के अनोखे वर्णन-कौशल को देखकर संस्कृत के विद्वान मन्त्रमुग्ध हो जाते हैं। महाकवि बाणभट्ट के गद्य वर्णन में रचना कौशल, वस्तु वर्णन, प्रकृति वर्णन और भाव-गम्भीरता की अपूर्व छटा है। अतः इस विषय में ये सूक्तियाँ प्रसिद्ध हैं-‘सारा संसार बाण की झूठन है, बाण इस संसार में कवियों के चक्रवर्ती हैं’, ‘वाणी बाण हो गई’, ‘बाण तो पंचानन हैं, ‘कामदेव और बाण का निवासस्थान तो हृदय है’ आदि।

सम्राट हर्षवर्द्धन (606 ईसवी से 648 ईस्वी तक) की राजसभा में आश्रित कवि के रूप में उन्होंने हर्षचरित और कादम्बरी ये दो ग्रन्थ रचे। महाकवि बाणभट्ट के कादम्बरी और हर्षचरित ये दो प्रसिद्ध काव्य हैं। हर्षचरित आख्यायिका और कादम्बरी कल्पित कथा है। कादम्बरी उत्कृष्टतम गद्यकाव्य है। इस काव्य में चन्द्रापीड़ और कादम्बरी तथा पुण्डरीक और महाश्वेता की प्रेम-कथां वर्णित है।)

6. महाकवि भास

(सङ्केत सूची – प्रतिज्ञायौगन्धरायणस्य, विदुषां, अन्यप्रमुखकवीनाम्, निश्चितः, कौटिल्येन, चतुर्थी, ख्रिस्ताब्दः, विद्वांसः, (निश्चितरूपेण, पूर्ववर्ती,)

संस्कृतसाहित्यस्य ……………………………………. इव भासस्य समयः अपि ……………………………………. नास्ति। अस्मिन् विषये ……………………………………. पर्याप्तमतभेदाः सन्ति। परं तु सर्वे मन्यन्ते यत् महाकविः भासः अवश्यमेव कालिदासात् पूर्ववर्ती। बहवः पाश्चात्यविद्वांसः कालिदासस्य कालं ख्रिस्ताब्दस्य ……………………………………. शर्ती मन्यन्ते। अतएव भासस्य समयः ……………………………………. चतुर्थशतीपूर्वः अस्ति। केचन विद्वांसः भासस्य समयं ख्रिस्ताब्दस्य द्वितीयां शताब्द्द मन्यन्ते। एवमेव केचन भारतीयाः ……………………………………. भांसस्य कालं ख्रिस्तपूर्वं चतुर्थशताब्द मन्यन्ते। तेषां कथनम् अस्ति यत् ……………………………………. प्रमाणस्वरूपेण भासविरचितस्य ……………………………………. एक श्लोकम् उद्धृतम्। अतएव सः कवि ……………………………………. कौटिल्यस्य ……………………………………. आसीत्।
उत्तर:
संस्कृतसाहित्यस्य अन्यप्रमुखकवीनाम् इव भासस्य समयः अपि निश्चित: नास्ति। अस्मिन् विषये विदुषां पर्याप्तमतभेदाः सन्ति। परं तु सर्वे मन्यन्ते यत् महाकविः भासः अवश्यमेव कालिदासात् पूर्ववर्ती। बहवः पाश्चात्यविद्वांसः कालिदासस्य कालं ख्रिस्ताब्दस्य चतुर्थी शर्ती मन्यन्ते। अतएव भासस्य समयः ख्रिस्ताब्दः चतुर्थशतीपूर्वः अस्ति। केचन विद्वांसः भासस्य समयं ख्रिस्ताब्दस्य द्वितीयां शताब्दी मन्यन्ते। एवमेव केचन भारतीयाः विद्वांसः भासस्य कालं ख्रिस्तपूर्व चतुर्थशताब्दी मन्यन्ते। तेषां कथनम् अस्ति यत् कौटिल्येन प्रमाणस्वरूपेण भासविरचितस्य प्रतिज्ञायौगन्धरायणस्य एक श्लोकम् उद्धृतम्। अतएव सः कवि निश्चितरूपेण कौटिल्यस्य पूर्ववर्ती आसीत्।

(संस्कृत साहित्य के अन्य प्रमुख कवियों की तरह भास का समय भी निश्चित नहीं है। इस विषय में विद्वानों में पर्याप्त मतभेद है। परन्तु सभी मानते हैं कि महाकवि भास अवश्य ही कालिदास से पूर्ववर्ती थे। बहुत से पाश्चात्य विद्वान् कालिदास का काल ईसा की चौथी शताब्दी मानते हैं। इसलिए भास का समय ईसा की चौथी शताब्दी से पूर्व का है। कुछ विद्वान् भास का समय ईसा की दूसरी शताब्दी मानते हैं। इसी प्रकार कुछ भारतीय विद्वान् भास का काल ईसा पूर्व चौथी शताब्दी मानते हैं। उनका कहना है कि कौटिल्य ने प्रमाणस्वरूप भास विरचित प्रतिज्ञायौगन्धरायण का एक श्लोक उद्धृत किया है। अतएव वह कवि निश्चित रूप से कौटिल्य से पूर्ववर्ती था।)।

7. पंडित अम्बिकादत्त व्यास

(सङ्केत सूची – क्षमता, रचनाकारस्य, मानपुरानामके, संवत्सरे, व्यवधानेन, अष्टम्यां, जयपुरतः, अवसन्, दुर्गादत्तव्यासः,। कथावाचकः, बहुभाषाविद्, बाल्यकालादेव, उपाधिभि, एकाधिकारः, विविधदर्शनेषु, शतावधानीक।)

शिवराजविज्यस्य ……………………………………. पण्डितस्य अम्बिकादत्तव्यासस्य जन्म 1915 ……………………………………. चैत्रशुक्लपक्षे ……………………………………. तिथौ जयपुरे अभवत्। अस्ये पूर्वजाः पाराशर-गौत्रीयाः ब्राह्मणाः आसनु ये ……………………………………. पूर्वेस्यां दिशि स्थिते ……………………………………. न्यवसन्। पश्चात् ते वाराणस गत्वा तत्रैव …………………………………….। अम्बिकादत्तव्यासस्य पिता पण्डितः ……………………………………. एकः कुशलः ……………………………………. आसीत्। पण्डितः अम्बिकादत्तव्यासः ……………………………………. बहुप्रतिभाशाली आसीत्। सः ……………………………………. आसीत्। हिन्दी-संस्कृत-अंग्रेजी-बंगला-आदीनां भाषाणां उपरि समानरूपेण ……………………………………. आसीत्। न्याय-व्याकरण-वेदान्तादिषु ……………………………………. अस्य असाधारणगतिः आसीत्। कविताकलायाम् ईदृशः प्रवीण आसीत् यत् एकघटिकायामेव शतश्लोकानां रचनां कर्तुं समर्थः। शतप्रश्नान् अविच्छिनकाल ……………………………………. एकषारमेव श्रुत्वा तेषां उत्तरं तत्क्रमेण व दातुं अद्भुता ……………………………………. आसीत् अतएव सः ……………………………………. घटिकाशतम्’ इत्यादि ……………………………………. विभूषित।
उत्तर:
शिवराजविजयस्य रचनाकारस्य पण्डितस्य अम्बिकादत्तव्यासस्य जन्म 1915 संवत्सरे चैत्रशुक्लपक्षे अष्टम्यां तिथौ जयपुरे अभवत्। अस्य पूर्वजाः पाराशर-गौत्रीयाः ब्राह्मणाः आसन् ये जयपुरतः पूर्वेस्यां दिशि स्थिते मानपुरानामके ग्रामे न्यवसन्। पश्चात् ते वाराणस गत्वा तत्रैव अवसन्। अम्बिकादत्तव्यासस्य पिता पण्डितः दुर्गादत्तव्यासः एकः कुशलः

कथावाचकः आसीत्। पण्डितः अम्बिकादत्तव्यासः बाल्यकालादेव बहुप्रतिभाशाली आसीत्। सः बहुभाषाविद् आसीत्। हिन्दी-संस्कृत-अंग्रेजी-बंगला-आदीनां भाषाणां उपरि समानरूपेण एकाधिकारः आसीत्।

न्याय-व्याकरण-वेदान्तादिषु विविधदर्शनेषु अस्य असाधारणगतिः आसीत्। कविताकलायाम् ईदृशः प्रवीण आसीत् यत् एकघटिकायामेव शतश्लोकानां रचनां कर्तुं समर्थः। शतप्रश्नान् अविच्छिनकाल–व्यवधानेन एकवारमेव श्रुत्वा तेषां उत्तरं तत्क्रमेण रव दातुं अद्भुत क्षमता आसीत् अतएव सः ‘शतावधानीक’ ‘घटिकाशतकम्’ इत्यादि उपाधिभि विभूषित। (शिवराजविजय के रचनाकार पण्डित अम्बिकादत्त व्यास का जन्म 1915 संवत चैत्र शुक्ल की अष्टमी तिथि में जयपुर में हुआ। इनके पूर्वज पाराशर गोत्रीय ब्राह्मण थे जो जयपुर की पूर्व दिशा में स्थित मानपुरा नामक गांव में रहते थे। बाद में वे वाराणसी जाकर वहीं रहने लगे। अम्बिकादत्त व्यास के पिता दुर्गादत्त व्यास एक कुशल कथावाचक थे।

पण्डित अम्बिकादत्त व्यास बाल्यकाल से ही बहुत प्रतिभाशाली थे। वे बहुभाषाविद् थे। हिन्दी, संस्कृत, अंग्रेजी, बंगला आदि भाषाओं पर उनका समान रूप से एकाधिकार था। न्याय, व्याकरण, वेदान्त, विविध दर्शनों में इनकी असाधारण गति थी। वे कविता कला में इतने प्रवीण थे कि एक घड़ी (24 मिनट) में ही सौ श्लोकों की रचना करने में समर्थ थे। सौ प्रश्नों को लगातार सुनकर उनका उत्तर उसी क्रम से देने की उनकी अद्भुत क्षमता थी। इसलिये वे ‘शतावधानीक’ घटिकाशतकम् इन उपाधियों से विभूषित थे।)।

8. श्री वासुदेव शास्त्री

(सङ्केत सूची – 19 जनवरी 1936, स्वातन्त्र्यवीरः, लेखकरूपेण, नाटकस्य, रचयितुः, योगदानस्य, संस्कृत शिक्षण, (पाण्डोलीनामक, पितुः, (ब्राह्मणः), सुषमा।

श्री वासुदेवशास्त्रिमहोदयेन ‘राजस्थानस्य ……………………………………. पथिकः’ नामकस्य ……………………………………. रचना कृता। अंकात्मकेऽस्मिन् नाटके राजसीनस्य स्वतन्त्रता सेनानीनां राष्ट्रियान्दोलने अद्वितीय ……………………………………. वर्णनम् अस्ति। अस्य नाटेकस्य ……………………………………. श्रीवासुदेवशास्त्रिमहोदयस्य जन्म ……………………………………. तमे वर्षे चित्तौड़मण्डलस्य ……………………………………. ग्रामेऽभवत्। अस्य ……………………………………. नाम श्रीप्यारचन्द्रखण्डेलवाल: ……………………………………. आसीत्। भवान् “संस्कृत ……………………………………. “बालसंस्कृतम्’, ……………………………………. एवं संस्कृत व्याकरणं’, ‘हिन्दी व्याकरणं’ चे इत्यादीनाम् पुस्तकानां ……………………………………. प्रसिद्धः अस्ति।
उत्तर:
श्री वासुदेवशास्त्रिमहोदयेन “राजस्थानस्य स्वातन्त्र्यवीरः पथिकः’ नामकस्य नाटकस्य रचना कृता। पंच अंकात्मकेऽस्मिन् नाटके राजस्थानस्य स्वतन्त्रता सेनानीनां राष्ट्रियान्दोलने अद्वितीय-योगदानस्य वर्णनम् अस्ति। अस्य नाटकस्य रचयितुः श्रीवासुदेवशास्त्रिमहोदयस्य जन्म 19 जनवरी 1936 तमे वर्षे चित्तौड़मण्डलस्य पाण्डोलीनामक ग्रामेऽभवत्। अस्य पितुः नाम श्रीप्यारचन्द्रखण्डेलवालः (ब्राह्मण:) आसीत्। भवान् ‘संस्कृत सुषमा’, ‘बालसंस्कृतम्’, ‘संस्कृत शिक्षण’ एवं ‘संस्कृत व्याकरण’, ‘हिन्दी व्याकरणं’ च इत्यादीनाम् पुस्तकानां लेखकरूपेण प्रसिद्धः अस्ति।

(श्री वासुदेवशास्त्री महोदय ने राजस्थानस्य स्वातन्त्र्यवीर पथिकः’ नामक नाटक की रचना की। पाँच अंकों वाले इस नाटक में राजस्थान के स्वतन्त्रता-सेनानियों का राष्ट्रीय आन्दोलन में योगदान का वर्णन है। इस नाटक के रचयिता श्री वासुदेव शास्त्री का जन्म 19 जनवरी, 1936वें वर्ष में चित्तौड़ मण्डल के पाण्डोली नामक गाँव में हुआ। इनके पिताजी का नाम श्रीप्यारचन्द्र खण्डेलवाल (ब्राह्मण) था। आप ‘संस्कृत सुषमा’, ‘बालसंस्कृतम्’, ‘संस्कृत शिक्षण’ एवं ‘संस्कृत व्याकरण’ और ‘हिन्दी व्याकरण’ इत्यादि पुस्तकों के लेखक के रूप में प्रसिद्ध हैं।)

9. डॉ. शिवसागर त्रिपाठी

(सङ्केत सूची – अनुप्राणितो, रम्यम्, नाटकानां, स्वीक्रियते, रचितम्, साहित्यरत्न, रूपकम्, उपाधिभिः, महाभागाः,) (प्राणाहुति, संस्कृतविभागात्, संस्कृतलेखने, भ्रष्टायन, कृतयः, दूरीकर्तुम्, निर्दिशति।

काव्येषु नाटकं ……………………………………. अर्थात् दृश्यश्रवत्वात् ……………………………………. काव्येषु सर्वोच्चस्थानं वैशिष्ट्यञ्च …………………………………….। अस्यामेव परम्परायां नाट्यकल्पः इति ……………………………………. जयपुरनिवासिनी डॉ. शिवसागरत्रिपाठिमहाभागेन ……………………………………. साहित्याचार्यशास्त्रचूडामणिप्रभृतिभिः ……………………………………. अलंकृतः डॉ. त्रिपाठि ……………………………………. राजस्थानविश्वविद्यालयस्य ……………………………………. सेवानिवृत्ताः। सम्प्रत्यपि सारस्वत-साधनायां ……………………………………. संलग्नाः। त्रिपाठीमहाभागैः श्रीगान्धिगौरव ……………………………………. भ्रष्टाचारसप्तशती ……………………………………. -नाट्यकल्पप्रभृतयः ……………………………………. लिखिताः। भारतस्य ऐतिहासिक-धार्मिक-पौराणिक-राजनैतिक-समस्याभिः सह ……………………………………. नाट्यकल्पः इति रूपकं स्वार्थं भ्रष्टाचारञ्च ……………………………………. उपायान् …………………………………….।
उत्तर:
काव्येषु नाटकं रम्यम् अर्थात् दृश्यश्रवत्वात् नाटकानां काव्येषु सर्वोच्चस्थानं वैशिष्ट्यञ्च स्वीक्रियते। अस्यामेव परम्परायां नाट्यकल्पः इति रूपकम् जयपुरनिवासिना डॉ. शिवसागरत्रिपाठिमहाभागेन रचितम्।

साहित्यरत्न-साहित्याचार्यशास्त्रचूडामणिप्रभृतिभिः उपाधिभि: अलंकृत: डॉ. त्रिपाठिमहाभागा: राजस्थानविश्वविद्यालयस्य संस्कृतविभागात् सेवानिवृत्ताः। सम्प्रत्यपि सारस्वत-साधमायां संस्कृतलेखेने संलग्नाः। त्रिपाठीमहाभागैः श्रीगान्धिगौरव-प्राणाहुति-भ्रष्टाचारसप्तशतीभ्रष्टायन-नाट्यकल्पप्रभृतयः कृतयः लिखिताः। भारतस्य ऐतिहासिक-धार्मिक-पौराणिक-राजनैतिक-समस्याभिः सह-अनुप्राणितो नाट्यकल्पः इति रूपकं स्वार्थं भ्रष्टाचारञ्च दूरीकर्तुम् उपायान् निर्दिशति।

(काव्यों में नाटक आनन्ददायक होता है। अर्थात् दृश्य-श्रव्य होने के कारण नाटकों का काव्यों में सबसे ऊँचा स्थान और वैशिष्ट्य स्वीकार किया जाता है। इसी परम्परा में ‘नाट्यकल्प’ रूपक की जयपुर निवासी डॉ. शिवसागर त्रिपाठी महोदय ने रचना की। साहित्य रत्न, साहित्याचार्य, शास्त्रचूडामणि आदि उपाधियों से अलंकृत डॉ. त्रिपाठी महोदय राजस्थान विश्वविद्यालय के संस्कृत विभाग से सेवानिवृत्त हैं। अब भी संस्कृत-साधना और संस्कृत लेखन में लगे हुए हैं। त्रिपाठी जी ने श्री गान्धि गौरवम्, प्राणाहुति, भ्रष्टाचार-सप्तशती, भ्रष्टायन, नाट्यकल्प आदि कृतियाँ लिखीं। भारत की ऐतिहासिक, धार्मिक, पौराणिक, राजनैतिक समस्याओं से अनुप्राणित नाट्यकल्प रूपक में स्वार्थ और भ्रष्टाचार को दूर करने के लिए उपाय सुझाये हैं।)

10. डॉ. हरिराम आचार्य

सङ्केत सूची – व्याप्ता, एकांकीलेखकः, मीरापुरस्कारेण, साहित्यकार:, दूरदर्शनेन, ‘सीरियलमाध्यमेन’, सत्यमेव, रूपकेषु, भोजसमो, कनिष्ठिकाधिष्ठित, रूपकाणि, राष्ट्रपतिद्वारा।

डॉ. हरिरामाचार्यः संस्कृतस्य प्रतिष्ठित ……………………………………. अस्ति। आकाशवाण्या ……………………………………. च भवत: ख्यातिः दिदिगन्ते …………………………………….। दूरदर्शने ‘दायरे’ इति ……………………………………. भवान् बहुचर्चितः। भवान् एकः सुमधुरः आशुकविः उत्कृष्टः नाटककार: ……………………………………. अपि अस्ति। भवता विरचितेषु ……………………………………. पूर्वशाकुन्तलम् गङ्गालहरी, नहि ……………………………………. नृपः, आषाढस्य प्रथमदिवसे, ……………………………………. जयते, वेतालकथा, नेत्रदानम्, ……………………………………. कालिदासः, इत्यादीनि ……………………………………. प्रसिद्धानि सन्ति। कवितारचनाकार्यहेतोः भवान् ……………………………………. पुरस्कृतः अस्ति। ……………………………………. 2005 ईसवी वर्षे सम्मानित:।
उत्तर:
डॉ. हरिरामाचार्य: संस्कृतस्य प्रतिष्ठित-साहित्यकार: अस्ति। आकाशवाण्या दूरदर्शनेन च भवतः ख्यातिः दिदिगन्ते व्याप्ता। दूरदर्शने ‘दायरे’ इति ‘सीरियलमाध्यमेन’ भवान् बहुचर्चितः। भवान् एकः सुमधुरः आशुकविः उत्कृष्टः नाटककारः एकांकीलेखकः अपि अस्ति। भवता विरचितेषु रूपकेषु-पूर्वशाकुन्तलम् गङ्गालहरी, नहि भोजसमो नृपः, आषाढस्य प्रथमदिवसे, सत्यमेव जयते, वेतालकथा, नेत्रदानम्, कनिष्ठिकाधिष्ठित-कालिदासः, इत्यादीनि रूपकाणि प्रसिद्धानि सन्ति। कवितारचनाकार्यहेतोः भवान् मीरापुरस्कारेण पुरस्कृत: अस्ति। राष्ट्रपतिद्वारा 2005 ईसवी वर्षे सम्मानितः।

(डॉ. हरिराम आचार्य संस्कृत के लब्धप्रतिष्ठ साहित्यकार हैं। आकाशवाणी और दूरदर्शन से आपकी ख्याति दिदिगन्त में व्याप्त है। दूरदर्शन पर ‘दायरे’ इस सीरियल के माध्यम से आप बहुत चर्चित हैं। आप एक सुमधुर आशुकवि, उत्कृष्ट। नाटककार तथा एकांकीलेखक भी हैं। आपके लिखे रूपकों में पूर्वशाकुन्तलम्, गंगालहरी, नहि भोजसमो नृपः, आषाढस्य प्रथमदिवसे, सत्यमेव जयते, वेतालकथा, नेत्रदानम्, कनिष्ठिकाधिष्ठित-कालिदासः इत्यादि रूपक प्रसिद्ध हैं। आप कविता कार्य के लिए ‘मीरा पुरस्कार’ से पुरस्कृत हैं तथा राष्ट्रपति द्वारा वर्ष 2005 ई. सम्मानित हुए हैं।)

RBSE Solutions for Class 11 Sanskrit

Share this:

  • Click to share on WhatsApp (Opens in new window)
  • Click to share on Twitter (Opens in new window)
  • Click to share on Facebook (Opens in new window)

Related

Filed Under: Class 11

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Rajasthan Board Questions and Answers

Recent Posts

  • RBSE Solutions for Class 11 Drawing in Hindi Medium & English Medium
  • RBSE Solutions for Class 11 Hindi Sahitya कक्षा 11 हिंदी साहित्य अन्तरा, अन्तराल
  • RBSE Solutions for Class 11 English Literature Woven Words, Julius Caesar & The Guide
  • RBSE Solutions for Class 11 English Compulsory (English Course) Hornbill & Snapshots
  • RBSE Solutions for Class 11 Geography in Hindi Medium & English Medium
  • RBSE Solutions for Class 12 Accountancy in Hindi Medium & English Medium
  • RBSE Solutions for Class 11 Home Science in Hindi Medium & English Medium
  • RBSE Solutions for Class 8 Our Rajasthan in Hindi Medium & English Medium
  • RBSE Solutions for Class 7 Our Rajasthan in Hindi Medium & English Medium
  • RBSE Solutions for Class 6 Our Rajasthan in Hindi Medium & English Medium
  • RBSE Solutions for Class 11 History in Hindi Medium & English Medium

Footer

RBSE Solutions for Class 12
RBSE Solutions for Class 11
RBSE Solutions for Class 10
RBSE Solutions for Class 9
RBSE Solutions for Class 8
RBSE Solutions for Class 7
RBSE Solutions for Class 6
RBSE Solutions for Class 5
RBSE Solutions for Class 12 Maths
RBSE Solutions for Class 11 Maths
RBSE Solutions for Class 10 Maths
RBSE Solutions for Class 9 Maths
RBSE Solutions for Class 8 Maths
RBSE Solutions for Class 7 Maths
RBSE Solutions for Class 6 Maths
RBSE Solutions for Class 5 Maths
Target Batch
RBSE Class 11 Political Science Notes
RBSE Class 11 Geography Notes
RBSE Class 11 History Notes

Copyright © 2022 RBSE Solutions