• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • RBSE Model Papers
    • RBSE Class 12th Board Model Papers 2020
    • RBSE Class 10th Board Model Papers 2020
    • RBSE Class 8th Board Model Papers 2020
    • RBSE Class 5th Board Model Papers 2020
  • RBSE Books
  • RBSE Solutions for Class 10
    • RBSE Solutions for Class 10 Maths
    • RBSE Solutions for Class 10 Science
    • RBSE Solutions for Class 10 Social Science
    • RBSE Solutions for Class 10 English
    • RBSE Solutions for Class 10 Hindi
    • RBSE Solutions for Class 10 Sanskrit
    • RBSE Solutions for Class 10 Rajasthan Adhyayan
    • RBSE Solutions for Class 10 Physical Education
  • RBSE Solutions for Class 9
    • RBSE Solutions for Class 9 Maths
    • RBSE Solutions for Class 9 Science
    • RBSE Solutions for Class 9 Social Science
    • RBSE Solutions for Class 9 English
    • RBSE Solutions for Class 9 Hindi
    • RBSE Solutions for Class 9 Sanskrit
    • RBSE Solutions for Class 9 Rajasthan Adhyayan
    • RBSE Solutions for Class 9 Physical Education
    • RBSE Solutions for Class 9 Information Technology
  • RBSE Solutions for Class 8
    • RBSE Solutions for Class 8 Maths
    • RBSE Solutions for Class 8 Science
    • RBSE Solutions for Class 8 Social Science
    • RBSE Solutions for Class 8 English
    • RBSE Solutions for Class 8 Hindi
    • RBSE Solutions for Class 8 Sanskrit
    • RBSE Solutions

RBSE Solutions

Rajasthan Board Textbook Solutions for Class 5, 6, 7, 8, 9, 10, 11 and 12

  • RBSE Solutions for Class 7
    • RBSE Solutions for Class 7 Maths
    • RBSE Solutions for Class 7 Science
    • RBSE Solutions for Class 7 Social Science
    • RBSE Solutions for Class 7 English
    • RBSE Solutions for Class 7 Hindi
    • RBSE Solutions for Class 7 Sanskrit
  • RBSE Solutions for Class 6
    • RBSE Solutions for Class 6 Maths
    • RBSE Solutions for Class 6 Science
    • RBSE Solutions for Class 6 Social Science
    • RBSE Solutions for Class 6 English
    • RBSE Solutions for Class 6 Hindi
    • RBSE Solutions for Class 6 Sanskrit
  • RBSE Solutions for Class 5
    • RBSE Solutions for Class 5 Maths
    • RBSE Solutions for Class 5 Environmental Studies
    • RBSE Solutions for Class 5 English
    • RBSE Solutions for Class 5 Hindi
  • RBSE Solutions Class 12
    • RBSE Solutions for Class 12 Maths
    • RBSE Solutions for Class 12 Physics
    • RBSE Solutions for Class 12 Chemistry
    • RBSE Solutions for Class 12 Biology
    • RBSE Solutions for Class 12 English
    • RBSE Solutions for Class 12 Hindi
    • RBSE Solutions for Class 12 Sanskrit
  • RBSE Class 11

RBSE Class 7 Sanskrit रचना अपठित गद्यांशः

May 27, 2019 by Safia Leave a Comment

Rajasthan Board RBSE Class 7 Sanskrit रचना अपठित गद्यांशः

निर्देशः- अधोलिखितान् गद्यांशान् पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देशं लिखतः–
(1) भारतस्य उत्तरस्यां दिशि हिमालय पर्वतः अस्ति। सः भारतस्य मुकुटमणिः इव शोभते। सः शत्रुभ्यः अस्मान् रक्षति। अस्य दक्षिणपूर्व-दिशयोः समुद्रौ स्तः। सागर: भारतमातुः चरणौ प्रक्षालयति इव। अस्माकं देशे अनेके पर्वताः सन्ति। अत्र अनेकाः नद्यः प्रवहन्ति। नद्यः पानाय जलं यच्छन्ति। ताः नद्यः देशे सस्यम् अपि सिञ्चन्ति। एवं ताः अस्माकम्। उदरपूरणाय अन्नं जलं च यच्छन्ति।

  1. उपर्युक्त गद्यांशस्य उचितं शीर्षक लिखत?
  2. हिमालयः केभ्यः अस्मान् रक्षति?
  3. देशे सस्यं कोः सिञ्चन्ति?
  4. हिमालयः भारतस्य कस्यां दिशि वर्तते?
  5. भारतस्य मुकुटमणिः इव कः शोभते?

उत्तर:

  1. हिमालयः,
  2. शत्रुभ्यः,
  3. नद्यः,
  4. उत्तरस्यां,
  5. हिमालयः।

(2) विवेकानन्दस्य जन्म कोलकाता (कलकत्ता) महानगरे अभवत्। बाल्यकाले अस्य नाम’नरेन्द्र’ इति आसीत्। नरेन्द्रस्य पितुः नाम विश्वनाथदत्तः मातुः नाम च भुवनेश्वरी आसीत्। सः रामकृष्ण परमहंसस्य शिष्यः आसीत्। विवेक प्राप्य एषः एव नरेन्द्रः विवेकानन्दस्य नाम्ना प्रसिद्ध अभवत्। सः समाज सुधारकः, भारतीयसंस्कृतेः रक्षकः जनप्रेरकः च आसीत्।

  1. उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत?
  2. विवेकानन्दस्य जन्म कस्मिन् महानगरे अभवत्?
  3. बाल्यकाले विवेकानन्दस्य किं नाम आसीत्?
  4. रामकृष्ण परमहंसस्य शिष्यः कः आसीत्?
  5. नरेन्द्रस्य पितुः नाम किम् आसीत् ?

उत्तर:

  1. विवेकानन्दः
  2. कोलकातायाम्
  3. नरेन्द्रः
  4. विवेकानन्दः
  5. विश्वनाथ दत्तः।

(3) नगरस्य पूर्वभागे एकम् उद्यानम् अस्ति। उद्याने विविधाः वृक्षाः, पादपाः, लताः च सन्ति। वृक्षाः मधुराणि फलानि यच्छन्ति। इमे आम्रवृक्षा सन्ति। आम्रवृक्षे पिकः मधुरं गायति। पादपेषु लतासु च पुष्पाणि विकसन्ति। पुष्पेषु सुगन्धिं भवति। अतः पुष्पेषु भ्रमराः तिष्ठन्ति, पुष्पाणां रसं पिबन्ति, मधुरेण स्वरेण च गुञ्जन्ति।

  1. उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत?
  2. नगरस्य पूर्व भागे किम् अस्ति?
  3. सुगन्धिः केषु भवति?
  4. पिकः कुत्र तिष्ठति?
  5. पुष्पेषु के तिष्ठन्ति?

उत्तर:

  1. उद्यानम्,
  2. उद्यानम्,
  3. पुष्पेषु,
  4. आम्रवृक्षे,
  5. भ्रमराः

(4) वने एकः सिंह: निवसति स्म। सिंहः गुहायां शयनं करोति स्म। कोऽपि मूषकः तत्र आगत्य सिंहस्य शरीरे अधावत्। कुपित: सिंहः मूषकं करे गृह्णाति। मूषकः निवेदयति- “मां मा मारय अहं ते सहायतां करिष्यामि।” सिंह: हसन्नवदत्-“लघुमूषकः मम सहायता करिष्यति ?” एकदा सिंह: जाले अपतत्। सः उच्चैः अगर्जत्। तस्य गर्जन श्रुत्वा मूषकः आगच्छत्। सः जालं दन्तैः अकर्तयत्। बन्धनमुक्त: सिंहोऽवदत्-“मित्रं तु लघुः अपि वरम्।”

  1. उपर्युक्त गद्यांशस्य उचितं शीर्षक लिखत?
  2. मूषकः जालं कैः अकर्तयत्?
  3. सिंहः कुत्र शयनं करोति स्म?
  4. सिंहस्य शरीरे कः अधावत्?
  5. एकदा जाले कः अपतत्?

उत्तर:

  1. सिंहमूषकयो:
  2. दन्तैः
  3. गुहायाम्
  4. मूषकः
  5. सिंहः।
RBSE Solutions for Class 7 Sanskrit

Share this:

  • Click to share on WhatsApp (Opens in new window)
  • Click to share on Twitter (Opens in new window)
  • Click to share on Facebook (Opens in new window)
  • Click to share on Google+ (Opens in new window)

Related

Filed Under: Class 7

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Recent Posts

  • RBSE Solutions for Class 11 Maths Chapter 2 Relations and Functions Ex 2.4
  • Rajasthan Board Class 12 Books | RBSE 12th Class Books PDF Download in English Hindi Medium
  • Rajasthan Board Class 11 Books | RBSE 11th Class Books PDF Download in English Hindi Medium
  • Rajasthan Board Class 10 Books | RBSE 10th Class Books PDF Download in English Hindi Medium
  • Rajasthan Board Class 9 Books | RBSE 9th Class Books PDF Download in English Hindi Medium
  • Rajasthan Board Class 8 Books | RBSE 8th Class Books PDF Download in English Hindi Medium
  • Rajasthan Board Class 7 Books | RBSE 7th Class Books PDF Download in English Hindi Medium
  • Rajasthan Board Class 6 Books | RBSE 6th Class Books PDF Download in English Hindi Medium
  • Rajasthan Board Class 5 Books | RBSE 5th Class Books PDF Download in English Hindi Medium
  • Rajasthan Board Class 4 Books | RBSE 4th Class Books PDF Download in English Hindi Medium
  • Rajasthan Board Class 3 Books | RBSE 3rd Class Books PDF Download in English Hindi Medium

Footer

Copyright © 2021 · Magazine Pro on Genesis Framework · WordPress · Log in