• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • RBSE Model Papers
    • RBSE Class 12th Board Model Papers 2022
    • RBSE Class 10th Board Model Papers 2022
    • RBSE Class 8th Board Model Papers 2022
    • RBSE Class 5th Board Model Papers 2022
  • RBSE Books
  • RBSE Solutions for Class 10
    • RBSE Solutions for Class 10 Maths
    • RBSE Solutions for Class 10 Science
    • RBSE Solutions for Class 10 Social Science
    • RBSE Solutions for Class 10 English First Flight & Footprints without Feet
    • RBSE Solutions for Class 10 Hindi
    • RBSE Solutions for Class 10 Sanskrit
    • RBSE Solutions for Class 10 Rajasthan Adhyayan
    • RBSE Solutions for Class 10 Physical Education
  • RBSE Solutions for Class 9
    • RBSE Solutions for Class 9 Maths
    • RBSE Solutions for Class 9 Science
    • RBSE Solutions for Class 9 Social Science
    • RBSE Solutions for Class 9 English
    • RBSE Solutions for Class 9 Hindi
    • RBSE Solutions for Class 9 Sanskrit
    • RBSE Solutions for Class 9 Rajasthan Adhyayan
    • RBSE Solutions for Class 9 Physical Education
    • RBSE Solutions for Class 9 Information Technology
  • RBSE Solutions for Class 8
    • RBSE Solutions for Class 8 Maths
    • RBSE Solutions for Class 8 Science
    • RBSE Solutions for Class 8 Social Science
    • RBSE Solutions for Class 8 English
    • RBSE Solutions for Class 8 Hindi
    • RBSE Solutions for Class 8 Sanskrit
    • RBSE Solutions

RBSE Solutions

Rajasthan Board Textbook Solutions for Class 5, 6, 7, 8, 9, 10, 11 and 12

  • RBSE Solutions for Class 7
    • RBSE Solutions for Class 7 Maths
    • RBSE Solutions for Class 7 Science
    • RBSE Solutions for Class 7 Social Science
    • RBSE Solutions for Class 7 English
    • RBSE Solutions for Class 7 Hindi
    • RBSE Solutions for Class 7 Sanskrit
  • RBSE Solutions for Class 6
    • RBSE Solutions for Class 6 Maths
    • RBSE Solutions for Class 6 Science
    • RBSE Solutions for Class 6 Social Science
    • RBSE Solutions for Class 6 English
    • RBSE Solutions for Class 6 Hindi
    • RBSE Solutions for Class 6 Sanskrit
  • RBSE Solutions for Class 5
    • RBSE Solutions for Class 5 Maths
    • RBSE Solutions for Class 5 Environmental Studies
    • RBSE Solutions for Class 5 English
    • RBSE Solutions for Class 5 Hindi
  • RBSE Solutions Class 12
    • RBSE Solutions for Class 12 Maths
    • RBSE Solutions for Class 12 Physics
    • RBSE Solutions for Class 12 Chemistry
    • RBSE Solutions for Class 12 Biology
    • RBSE Solutions for Class 12 English
    • RBSE Solutions for Class 12 Hindi
    • RBSE Solutions for Class 12 Sanskrit
  • RBSE Class 11

RBSE Class 7 Sanskrit रचना निबन्ध लेखनम्

May 27, 2019 by Safia Leave a Comment

Rajasthan Board RBSE Class 7 Sanskrit रचना निबन्ध लेखनम्

1. उद्यमः (परिश्रम)
संसारे सर्वे जनाः सुखम् इच्छन्ति। कोऽपि दुखं न इच्छति। उद्यम विना सुखं न भवति। उद्यमेन एव मनुष्यः धनी भवति। ये उद्यमं न कुर्वन्ति, ते सुखिनः न भवन्ति। उद्यमेन एव सर्वाणि कार्याणि सिध्यन्ति। उद्यमेन एव विद्याहीन: विद्वान् भवति। उद्यमेन च बलहीनः बलवान् भवति। उद्यमहीन: पुरुषः किमपि न प्राप्नोति। अतः अस्माभिः सदैव उद्यमः करणीयः।

2. उद्यानशोभा (उद्यान की सुन्दरता)
उद्यानस्य मानवजीवने अति महत्वम् अस्ति। उद्यानस्य शोभा रमणीया भवति। अंत्र प्रफुल्लिता: वृक्षा: पक्षिणः च मनुष्यान् आमन्त्रयन्तीव। पक्षीणां मधुरध्वनिः हृदये आह्लादं सञ्चारयति। विकसित पुष्पाणि दृष्ट्वा मनः तत्र रमते। उद्यानस्य वातावरणे सर्वेऽपि हर्षोत्फुल्ला: जायन्ते। तरु-गुल्मलताऽऽदयः वायुं शोधयन्ति। एवम् उद्यानस्य वातावरणं शारीरिकस्वास्थ्यदृष्ट्या अपि श्रेष्ठं भवति। उद्यानस्य प्राकृतिकसौन्दर्ये निमग्नाः मानवाः सांसारिक चिन्ताः विस्मरन्ति। उद्यानस्य महत्वं ध्यायन् अस्माभिः उद्यानं सेवितव्यम्।

3. धेनुः (गाय)
धेनुः अस्मभ्यं महदुपयोगी पशुः अस्ति। भारतीयाः तु इमां मातृवत् मन्यन्ते। यथा माता बालकान् पालयति तथैव धेनुरपि स्वदुग्धेन अस्मान् पोषयति। अस्याः दुग्धेन नानाविधपक्वान्नानि पच्यन्ते। अस्याः दुग्धम् अन्ये च दुग्धोत्पादाः पुष्टिकराः भवन्ति। अस्याः गोमयेन अद्यापि ग्रामेषु गृहाणि लिम्प्यन्ते शुध्यन्ते च। गोमूत्रेण पंचगव्येन च नानाविधरोगाणाम् उपचारं क्रियते। अस्याः वत्साः क्षेत्रेषु हलं कर्षन्ति। अस्याः महत्त्वं शास्त्रेषु अपि वर्णितम्। अस्माभिः सर्वैरपि धेनुः सर्वदा पूज्येत।

4. मम ग्रामः (मेरा गाँव)
अहं रामपुरनामके ग्रामे निवसामि। अत्र एकः विशाल: जलाशयः अस्ति। अस्मिन् सदा कमलानि विकसन्ति। ग्रामवासिनः अस्मिन् स्नानं कुर्वन्ति। अत्र एक: उच्च प्राथमिक विद्यालयः अपि अस्ति। सर्वे बालकाः बालिकाः च अस्मिन् विद्यालये पठन्ति। ग्रामं परितः कृषकाणां क्षेत्राणि सन्ति। अत्र सर्वे जनाः धेनू: पालयन्ति। मम ग्रामे सर्वे जनाः परस्परं साहाय्यं कुर्वन्ति। मम ग्रामः नगरात् श्रेष्ठतरः अस्ति।

5. मम प्रियमित्रम् (मेरा प्रिय मित्र)
अस्मिन् संसारे जीवनयात्रायाम् मित्रं महत्सहायकं भवति। तदेव मित्रं श्रेष्ठं यद् विपत्तौ मित्रस्य साहाय्यं करोति। विपत्तौ एव उत्तममित्रस्य अभिज्ञानं भवति। श्रेष्ठमित्रस्य प्राप्तिः महत्सौभाग्यस्यविषयः अस्ति। आत्मानं सौभाग्यशालिनं मन्ये यत् मोहनः मम मित्रम् अस्ति। मम पितुः रुग्णावस्थायां सः अस्माकं परिवारस्य महर्ती सहायताम् अकरोत्। त्रिदिवसपर्यन्तं चिकित्सालये एव स्थित्वा सः तस्य शुश्रूषाम् अकरोत्। तस्य परिवारम् अपि अस्माकं सहायतार्थम् आगच्छत्। तेषां सहयोगेन मम मातुः चिन्ता समाप्ती। वस्तुतः श्रेष्ठमित्रम् एवमेव स्यात्।

6. प्रभात दृश्यम् (प्रभात का दृश्य)
प्रभातकालः अतिमनोरमः भवति। सूर्योदयात् प्राक् उत्थाय प्रकोष्ठात् बहिः आगत्य प्रकृतिप्राङ्गणे विचरणम् उत्तमा औषधिः। ये जनाः सूर्योदयात् प्राक् उत्थाय भ्रमणार्थं गच्छन्ति ते अरुणोदयं प्रेक्षय परमानन्दं अनुभवस्ति। रात्रौ वृक्षशाखासु निलीलाः खगन: अरुणोदयकाले कलरवं कुर्वन्ति। आकाशपटले लालिमाया: साम्राज्यं भवति। शनै-शनैः भगवान् भास्करः रक्तस्थालीवत् दृष्टिगोचरः भवति। प्रभातकालः सर्वजीवन् स्व-स्व कार्येषु योजयति। प्रभाते शरीरः स्फूर्तिमान् भवति। धार्मिकाः कथयन्ति यत् प्रातः काले सर्वप्राणिषु सत्वगुणस्य विवृद्धर्भवति। एतस्मिन् काले कृतं कार्य साफल्याय भवति।

7. परोपकारः (दूसरों की भलाई)
परेषाम् उपकारः ‘परोपकारः’ भवति। यदा मानवः परेषां हितं करोति, सः एव परोपकारः कथ्यते। परोपकारः महान् गुणः अस्ति। परोपकारेण एव सुखं भवति। परोपकारिणः जनाः निर्धनेभ्यः धनं, भोजनं वस्त्राणि च यच्छन्ति। परोपकारिणः जनाः दुःखितानां दुःखानि दूरीकुर्वन्ति। संसारे इदम् एव महत् पुण्यम् अस्ति। परोपकारिणः जनाः अन्येषां प्राणरक्षणाय स्वप्राणान् अपि त्यजन्ति। अस्य उदाहरणं महाराजः शिविः अस्ति। अतः अस्माभिः सदैव परोपकारः कर्तव्यः।

8. विद्यायाः महत्वम् (विद्या का महत्व)
विद्या प्रधानं धनम् अस्ति। किं पुण्यं, किं पापम् इति ज्ञानं विद्यया एव भवति। स्वकर्तव्यज्ञानम् अपि विद्यया एव भवति। विद्या मनुष्याय विनयं ददाति। विनयात् मानवः पात्रतां याति। पात्रत्वात् च मनुष्यः धनं प्राप्नोति। विद्या मनुष्यस्य सुन्दरं रूपम् अस्ति। विद्यारहितः पुरुषः साक्षात् पशुः एव भवति। विद्या दानेन वर्धते संचयेन च नश्यति। अत: विद्या अपूर्वं श्रेष्ठं च धनम् अस्ति।

9. अस्माकं विद्यालयः (हमारा विद्यालय)
अस्माकं विद्यालयः नगरात् बहिः रम्यप्रदेशे अस्ति। अस्य नाम राजकीयः आदर्श: माध्यमिक विद्यालयः अस्ति। अस्माकं विद्यालये पञ्चदशः अध्यापकाः पञ्चशत छात्राः च सन्ति। सर्वे अध्यापकाः विविध विषयेषु निपुणाः सन्ति। अध्ययने तत्पराः छात्राः क्रीडायाम् अपि कुशलाः सन्ति। कन्दुकक्रीडायाम् अस्माकं विद्यालयः प्रथम अस्ति। विद्यालयं परितः एकं रमणीयकम् उद्यानम् अस्ति। अस्माकं विद्यालये एक: विशालः पुस्तकालयः अपि अस्ति। पुस्तकालये दशसहस्रपुस्तकानि सन्ति। अयं विद्यालयः साक्षात् विद्यायाः मन्दिरम् एव अस्ति।

10. संस्कृत भाषायाः महत्वम् (संस्कृत भाषा का महत्व)
संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले इयं जनसाधारणस्य भाषा आसीत्। सर्वे जनाः संस्कृतम् एव वदन्ति स्म। संस्कृतभाषा सर्वाः भाषा: शब्ददानेन पोषयति। अतः संस्कृतभाषा सर्वासां भाषाणां जननी अस्ति। भारतीया संस्कृतिः अस्याम् एव भाषायां सुरक्षिता अस्ति। ये एतां ‘मृतभाषा’ इति कथयन्ति, ते एव मृताः सन्ति। ते अस्याः भाषायाः महत्वं न जानन्ति। अस्माकं वेदाः, पुराणानि, महाकाव्यानि अस्यां भाषायाम् एव सन्ति। अतः अस्माभिः अस्याः प्रचार प्रसारः च कर्तव्यः।

RBSE Solutions for Class 7 Sanskrit

Share this:

  • Click to share on WhatsApp (Opens in new window)
  • Click to share on Twitter (Opens in new window)
  • Click to share on Facebook (Opens in new window)

Related

Filed Under: Class 7

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Recent Posts

  • RBSE Solutions for Class 7 Our Rajasthan in Hindi Medium & English Medium
  • RBSE Solutions for Class 6 Our Rajasthan in Hindi Medium & English Medium
  • RBSE Solutions for Class 7 Maths Chapter 15 Comparison of Quantities In Text Exercise
  • RBSE Solutions for Class 6 Maths Chapter 6 Decimal Numbers Additional Questions
  • RBSE Solutions for Class 11 Psychology in Hindi Medium & English Medium
  • RBSE Solutions for Class 11 Geography in Hindi Medium & English Medium
  • RBSE Solutions for Class 3 Hindi
  • RBSE Solutions for Class 3 English Let’s Learn English
  • RBSE Solutions for Class 3 EVS पर्यावरण अध्ययन अपना परिवेश in Hindi Medium & English Medium
  • RBSE Solutions for Class 3 Maths in Hindi Medium & English Medium
  • RBSE Solutions for Class 3 in Hindi Medium & English Medium

Footer

RBSE Solutions for Class 12
RBSE Solutions for Class 11
RBSE Solutions for Class 10
RBSE Solutions for Class 9
RBSE Solutions for Class 8
RBSE Solutions for Class 7
RBSE Solutions for Class 6
RBSE Solutions for Class 5
RBSE Solutions for Class 12 Maths
RBSE Solutions for Class 11 Maths
RBSE Solutions for Class 10 Maths
RBSE Solutions for Class 9 Maths
RBSE Solutions for Class 8 Maths
RBSE Solutions for Class 7 Maths
RBSE Solutions for Class 6 Maths
RBSE Solutions for Class 5 Maths
RBSE Class 11 Political Science Notes
RBSE Class 11 Geography Notes
RBSE Class 11 History Notes

Copyright © 2023 RBSE Solutions