• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • RBSE Model Papers
    • RBSE Class 12th Board Model Papers 2022
    • RBSE Class 10th Board Model Papers 2022
    • RBSE Class 8th Board Model Papers 2022
    • RBSE Class 5th Board Model Papers 2022
  • RBSE Books
  • RBSE Solutions for Class 10
    • RBSE Solutions for Class 10 Maths
    • RBSE Solutions for Class 10 Science
    • RBSE Solutions for Class 10 Social Science
    • RBSE Solutions for Class 10 English First Flight & Footprints without Feet
    • RBSE Solutions for Class 10 Hindi
    • RBSE Solutions for Class 10 Sanskrit
    • RBSE Solutions for Class 10 Rajasthan Adhyayan
    • RBSE Solutions for Class 10 Physical Education
  • RBSE Solutions for Class 9
    • RBSE Solutions for Class 9 Maths
    • RBSE Solutions for Class 9 Science
    • RBSE Solutions for Class 9 Social Science
    • RBSE Solutions for Class 9 English
    • RBSE Solutions for Class 9 Hindi
    • RBSE Solutions for Class 9 Sanskrit
    • RBSE Solutions for Class 9 Rajasthan Adhyayan
    • RBSE Solutions for Class 9 Physical Education
    • RBSE Solutions for Class 9 Information Technology
  • RBSE Solutions for Class 8
    • RBSE Solutions for Class 8 Maths
    • RBSE Solutions for Class 8 Science
    • RBSE Solutions for Class 8 Social Science
    • RBSE Solutions for Class 8 English
    • RBSE Solutions for Class 8 Hindi
    • RBSE Solutions for Class 8 Sanskrit
    • RBSE Solutions

RBSE Solutions

Rajasthan Board Textbook Solutions for Class 5, 6, 7, 8, 9, 10, 11 and 12

  • RBSE Solutions for Class 7
    • RBSE Solutions for Class 7 Maths
    • RBSE Solutions for Class 7 Science
    • RBSE Solutions for Class 7 Social Science
    • RBSE Solutions for Class 7 English
    • RBSE Solutions for Class 7 Hindi
    • RBSE Solutions for Class 7 Sanskrit
  • RBSE Solutions for Class 6
    • RBSE Solutions for Class 6 Maths
    • RBSE Solutions for Class 6 Science
    • RBSE Solutions for Class 6 Social Science
    • RBSE Solutions for Class 6 English
    • RBSE Solutions for Class 6 Hindi
    • RBSE Solutions for Class 6 Sanskrit
  • RBSE Solutions for Class 5
    • RBSE Solutions for Class 5 Maths
    • RBSE Solutions for Class 5 Environmental Studies
    • RBSE Solutions for Class 5 English
    • RBSE Solutions for Class 5 Hindi
  • RBSE Solutions Class 12
    • RBSE Solutions for Class 12 Maths
    • RBSE Solutions for Class 12 Physics
    • RBSE Solutions for Class 12 Chemistry
    • RBSE Solutions for Class 12 Biology
    • RBSE Solutions for Class 12 English
    • RBSE Solutions for Class 12 Hindi
    • RBSE Solutions for Class 12 Sanskrit
  • RBSE Class 11

RBSE Class 9 Sanskrit रचना पत्र-लेखनम्

May 16, 2019 by Safia Leave a Comment

Rajasthan Board RBSE Class 9 Sanskrit रचना पत्र-लेखनम्

प्रार्थना पत्र

प्रश्न 1.
स्वकीयं मनोज मत्वा रा, उ, मा, विद्यालय अलवरस्य प्रधानाचार्य महोदयम् प्रति शुल्कमुक्ति प्रदानाथ प्रार्थनापत्रं लिखत।
उत्तर:
शुल्कमुक्त्यर्थं प्रार्थना-पत्रम्।
सेवायाम्,
श्रीमन्त: प्रधानाचार्यमहोदया।
रा. उ. मा. वि.
अलवरम्।
विषयः-शिक्षण-शुल्क-मुक्त्यर्थं प्रार्थना-पत्रम्। महोदया:

भवतां चरणकमलेषु सविनयं नम्रनिवेदनमस्ति यदहमैक: ग्रामीणः कृषकपुत्रः अस्मि। मम आर्थिकदशा न अस्ति ईशी यदहं विद्यालयस्य शिक्षणशुल्कम् एवम् अन्यानि प्रदेयानि शुल्कानि प्रदातुं शक्नोमि। अत: कृपया शुल्कमुक्ति: प्रदातव्या।

दिनांक : 1-7-20_
भवताम् चरणचञ्चरीकः
मनोजकुमार:
कक्षा IX

प्रश्न 2.
अस्वस्थतायाः कारणात् दिवसत्रयस्य अवकाशार्थ प्रधानाचार्य महोदयम् प्रति प्रार्थना-पत्रं लिखत।
उत्तर:
अवकाशाय प्रार्थना-पन्नम्
सेवायाम्,
श्रीमन्त: प्रधानाचार्यमहोदया:,
रा. उ. मा. वि.
भरतपुरम्।
विषय:- दिनत्रयस्य अवकाशार्थं प्रार्थना-पत्रम्।
महोदया:,

सविनयं निवेदयामि यत् अद्य अहं शीतज्वरेण पीडितोऽस्मि। अस्मात् कारणात् अहं दिनत्रयं यावत् विद्यालये उपस्थातुं न शक्नोमि। अत: प्रार्थये यत् दि. 11-5-20_- तः 13-5-20_ पर्यन्त दिनत्रयस्य अवकाशं स्वीकृत्य मामनुगृहीष्यन्ति भवन्तः।

दिनांक : 11-5-20_
भवदाज्ञाकारी शिष्यः
सुदर्शनः
कक्षा 9 (जी)

प्रश्न 3.
ज्येष्ठभ्रातुः विवाहकारणात् दिनद्वयस्य अवकाशार्थ प्रधानाचार्य प्रति प्रार्थना-पत्रं लिखत।
उत्तर:
अवकाशाय प्रार्थना-पत्रम्
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदया:,
राजकीय उच्च माध्यमिक विद्यालय,
जोधपुरम्।

विषयः-दिनद्यस्य अवकाशार्थं प्रार्थना-पत्रम्।
महोदयाः,

सविनयं निवेदनम् अस्ति यत् मम ज्येष्ठश्नातुः पाणिग्रहणसंस्कारः 16-5-20_- दिनाङ्के निश्चितः। एतत् कारणात् दिनद्वयं यावद् अहं स्वकक्षायामुपस्थातुं न शक्नोमि। अतः निवेदनमस्ति यत् 16-5-20_- दिनाङ्कतः 17-5-20_ दिनाङ्कपर्यन्तं दिनद्वयस्य अवकाशं स्वीकृत्य माम् अनुग्रहीष्यन्ति श्रीमन्तः

सधन्यवादम्।
दिनाङ्कः 16-5-20

भवदीय: शिष्यः
भारत: शर्मा
(कक्षा-9)

प्रश्न 4.
चरित्र प्रमाण-पत्र प्राप्त्यर्थं प्रार्थना-पत्र प्रधानाचार्य महोदयं प्रति लिखत।
उत्तर:
चरित्र-प्रमाण-पत्राय प्रार्थना-पत्रम्
सेवायाम्।
श्रीमन्त: प्रधानाचार्यमहोदया:,
राजकीय उच्च माध्यमिक विद्यालयः,
जयपुरम्।

विषयः-चरित्र-प्रमाण-पत्र प्राप्त्यर्थं प्रार्थना-पन्नम्।
महोदया:,

सविनयं निवेदनम् अस्ति यत् अहम् आंग्लभाषया वाद-विवादप्रतियोगितायां भागं ग्रहीतुम् इच्छामि। एतत् कारणात् चरित्र-प्रमाण-पत्रस्य आवश्यकता वर्तते। अत: प्रार्थना अस्ति यत् मह्यं चरित्र-प्रमाण-पत्र प्रदाय अनुग्रहीष्यन्ति भवन्तः
सधन्यवादम्।
दिनांक : 7-9-20

भवदाज्ञाकारी शिष्यः
अनूप:
(नवम कक्षा)

प्रश्न 5.
मातुः सेवार्थ दिनत्रयस्य अवकाशाय प्रार्थना पत्रं प्रधानाचार्य महोदयं प्रति लिखत।
उत्तर:
अवकाशाय प्रार्थना-पत्रम्
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदयाः,
राजकीय उच्च माध्यमिक विद्यालय,
अजयमेरु:

विषय:-दिनत्रयस्य अवकाशार्थं प्रार्थना-पत्रम्।
महोदया:,

सविनयं निवेदनम् अस्ति यत् मम माता गतदिवसात् शीतज्वरेण पीडिता अस्ति। एतस्मात् कारणात् अहं विद्यालयम् आगन्तुं न शक्नोमि। अत: कृपया 7-7-20_ _ दिनांकत: 9-7-20_दिनांकपर्यन्तं दिनत्रयस्य अवकाशं स्वीकृत्य माम् अनुग्रहीष्यन्ति श्रीमन्त:।

धन्यवादम्।
दिनांक: 7-7-20_

भवदाज्ञाकारी शिष्यः
रमन:
(नवमी कक्षा)

प्रश्नः 6.
स्थानान्तरण-प्रमाण-पत्र प्राप्तुं प्रधानाचार्य प्रति प्रार्थना-पत्रं लिखत।
उत्तर:
स्थानान्तरण-प्रमाण-पत्राय प्रार्थना-पत्रम्
सेवायाम्.
श्रीमन्तः प्रधानाचार्य महोदया:,
राजकीय उच्च माध्यमिक विद्यालय,
दौसानगरम्

विषय-स्थानान्तरण-प्रमाण-पत्र प्राप्तुं प्रार्थना-पत्रम्
महोदया:,

सविनयं निवेदनम् अस्ति यत् मम पिता अत्र लिपिकः अस्ति। अधुना तस्य स्थानान्तरण भरतपुरम् अभवत्। मम परिवार: मम पित्रा सह भरतपुरं गमिष्यति। अहम् अस्मात् विद्यालयात् अष्टमकक्षाम् उत्तीर्णवान्, नवमकक्षायाम् अहं भरतपुरे पठिष्यामि। अतः मह्यं स्थानान्तरण-प्रमाण-पत्रं प्रदाय अनुग्रहीष्यन्ति भवन्तः इति।

सधन्यवादम्।
दिनांक 6-4-20_

भवदाज्ञाकारी शिष्यः
रामकुमार :
(नवमी कक्षा)

प्रश्न 7.
प्रधानाचार्य महोदयम् प्रति क्रीडायाः सम्यग् व्यवस्थायै प्रार्थना-पत्रं लिखत।
उत्तर:
क्रीडाव्यवस्थायै प्रार्थना-पत्रम्
सेवायाम्,
श्रीमन्त: प्रधानाचार्यमहोदया:,
राजकीय-उच्च-माध्यमिक-विद्यालय,
जोधपुरम्।

विषय:-क्रीडायाः सम्यग् व्यवस्थायै प्रार्थना-पत्रम्।
महोदयाः,

सविनयं निवेद्यते यदस्माकं विद्यालये क्रीडाया: व्यवस्था भद्रतरा न वर्तते। अध्ययनेन समम् एव क्रीडनमपि अस्मभ्यं रोचते। अत: क्रोडायाः सम्यग् व्यवस्था विधाय अस्मान् अनुग्रहणन्तु श्रीमन्तः।

सधन्यवादम्।
दिनांक 15-8-20_-_

भवदाज्ञाकारी शिष्यः
हरीश:
(नवमी कक्षा)

प्रश्न 8.
विद्यालये स्वच्छतायाः व्यवस्थार्य प्रार्थना-पत्रं प्रधानाचार्य महोदयम् प्रति लिखत।
उत्तर:
स्वच्छतायाः व्यवस्थायै प्रार्थना-पत्रम्
सेवायाम्।
श्रीमन्तः प्रधानाचार्यमहोदयाः,
रा. सी. सै. विद्यालयः,
श्रीकरनपुरम्।

विषयः-विद्यालये स्वच्छताया: व्यवस्थायै प्रार्थना-पत्रम्।
महोदया:,

सविनयं निवेदयामो यद् अस्माकं विद्यालये सम्प्रति अस्वच्छतायाः साम्राज्यं वर्तते। अस्मिन् वातावरणे छात्राः शिक्षकाश्च रोगग्रस्ता जायन्ते। अध्ययने अस्माकं मनांसि न रमन्ते। अत: कृपया स्वच्छतायाः समुचित व्यवस्थायै कर्मकरान् प्रेरयन्तु अत्रभवन्तः।
दिनांकः 10-8-20_

भवताम् आज्ञानुवर्तिनः
समस्त: छात्रवृन्दः
कक्षा नवमी

निमंत्रण-पत्र

प्रश्न 1.
भवान् सोमेशः। भवतः ज्येष्ठा भगिनी कविता जयपुरे छात्रावासे निवसति। रक्षाबन्धनपर्वणि भवतां विद्यालये संस्कृत दिवसस्य भव्यम् आयोजनम् अस्ति। तदर्थं तां निमन्त्रयितुं पत्रं लिखत।
उत्तर:
115, जवाहरबाग:
भरतपुरत:
दिनाङ्कः 25.03.20_
प्रिये भगिनि !
सस्नेहम् अभिवादनम्।

अत्र कुशलं तत्रास्तु। मन्ये भवती सर्वथा स्वस्था प्रसन्नचित्ता च भविष्यति। भवती जानाति एवं यत् श्रावणमासस्य पौर्णमास्यां रक्षाबन्धनपर्वणि अस्माकं विद्यालये प्रतिवर्ष संस्कृतदिवसस्य आयोजनं भवति। अस्मिन् वर्षे’चारुदत्तमिति’ नाटकस्य मञ्चनं भविष्यति। अहं तत्र चारुदत्तस्य अभिनयं करिष्यामि। भवत्याः आगमनैन ‘रक्षाबन्धनम्’ इति पर्वणः अपि आयोजनं भविष्यति। विद्यालये भवत्याः उपस्थित्या मम उत्साहवर्धनम् अपि भविष्यति।

भवत्या: स्नेहपात्रम्
सोमेशः

प्रश्न 2.
भवान् प्रफुल्ल कुमारः अस्ति। स्वपुत्रस्य विवाहे आगन्तुं भीलवाड़ा वास्तव्यः श्री नरेन्द्रदेव निमन्त्रणं लिखतु।
उत्तर:
40/3, पुरोहित मुहल्ला भरतपुरतः
महोदयः।

मम पुत्रस्य आयुष्मतः कृष्णकुमारस्य विवाह: मालवीयगंज-बदायूस्थस्य श्रीमत: वासुदेवस्य कन्यया स्नहेलता सह मार्चमासस्य 14 तमे दिनांके सम्पत्स्येते। वरयात्रिदलं 14 तमे दिनांके एवं अस्माकम् आवासात् बसे-द्वारा प्रस्थास्यते। अस्मिन् अवसरे समागत्य आशीर्वचोभि: नवदम्पत्ती अनुगृह्ण्न्तु अत्रभवन्तः।

दिनांका; 10-3-20 _ _
प्रतिष्याम्,

भवताम् अनुचर:
प्रफुल्ल कुमार:
श्री नरेन्द्रदेव शुक्ल:
36, सिविललाइन्स, भीलवाड़ा।

प्रश्न 3.
स्वानुजस्य जन्मदिवसे आगमनाय निमन्त्रणपत्रं लिखतु।
उत्तर:
433, सांगानेरी द्वार, जयपुरतः
मान्यवर्य।

ममानुजस्य आयुष्मत: चिरंजीवस्य जन्मदिनोत्सवः जुलाईमासस्य 27 तमे दिनांके सम्पत्स्यते। अस्मिन् अवसरे भवान् सपरिवार बालकं स्वैः आशीर्वचोभिः वर्धापयतु।

दिनांका: 20-7-20 _ _
प्रतिष्ठायाम्
श्रीनीलमणिः शास्त्री
56, प्रतापनगरे, चित्तौड़गढ़।

निवेदकः
राजीव:

प्रश्न 4.
भवान् सुरेशोऽस्ति। स्वमित्रं राहुलं स्वभगिन्याः विवाहोत्सवे सम्मिलितुं पत्रं लिखतु।
जयपुरत:
तिथि : 30-12-20_ _
सुहृद् राहुल !
सप्रेम नमो नमः
अत्र कुशलं तत्रास्तु कामये।

इदं प्रीतिदायक वृत्तं भवन्तं सूचयित्वा अहम् आनन्दम् अनुभवामि यत् मम भगिन्या: विवाहः अग्रिममासस्य दशम्या तारिकायां बुधवासरे, निश्चित: जातः। वरयात्रा लक्ष्मणपुरात् आगन्तव्यम्। अहं त्वां प्रेमपूर्वकं पूर्वतः एव ज्ञापयामि येन त्वं अत्र त्रिचतुर्दिनानि पूर्वतः एव प्राप्त: स्याः। भवता पितृभ्यां सह अत्र अवश्यमेव आगमिष्याति। भवतां स्निग्धां सङ्गतिः साहाय्यं च अहं कामये। आदरणीयभ्यां पितृभ्यां सस्नेह नमो नमः। तव पत्रौत्तरं प्रतीक्षमाणः।

भवतः प्रियमित्रम्
सुरेशः

प्रश्न 5.
स्व जन्मदिवसस्य उत्सवे स्वमित्रं निमन्त्रणपत्रं लिखतु।
धौलपुरत:
दि. 18.2.20…..

प्रियमित्र सुरेशः
सादरं नमस्कार:

अत्र कुशलं तत्रापि कामये।
अपरं चायम् अतीव हर्षस्य विषयः यत् प्रतिवर्षम् इव अस्मिन् अपि वर्षे मम जन्मदिवस: मार्चमासस्य अष्टमे दिनांके मन्यते। भवता अपि अस्मिन् अवसरै अवश्यमेव आगन्तव्यम्। तवागमनेन मम उत्साहवर्धन भविष्यति।

प्रियसुत्
चन्द्रकान्तः
धौलपुरम् (राजस्थानम्)

प्रश्न 6.
स्वगृहे विवाह कार्यक्रमस्य उपलक्ष्ये निमन्त्रणं-पत्र लिखतु।
जोधपुरत:
दि. 20.10.20….
सम्मान्य मित्रवर्य:
सप्रेम अभिवादये।

अत्र कुशलम् तत्रास्तु। मित्रवर इदं ज्ञात्वा भवान अतीव प्रसन्नो भविष्यति यत् मम् ज्येष्ठ भ्रातुः विवाहः नवम्बर मासस्य नवमे दिनाकं सुनिश्चितो जातः। वरयात्रिदलं 9 तम दिनांके एवं अस्माकम् आवासात् बस द्वारा प्रस्थास्यते। अस्मिन् अवसरे चतुर्दिनानि पूर्वताम् एव अत्र आगत्य विवाहस्य शोभा वर्धयिष्यन्ति।

प्रतिष्ठायाम्
श्री विकास सिंघल
50 बजाज नगर, जयपुर:

भवदीय मित्रम्
संतोष सिंहः

प्रश्न 7.
आत्मानं दिवाकर मत्वा स्वकीयाः कन्यायाः विवाहोत्सवे आगमनाय निमन्त्रण-पत्रम् लिखत।
उत्तर:
श्रीयुत् माननीय शशांक शेखर महोदया: परमात्मन: परम कृपया चिरसौभाग्याभिलाषिण्या प्रभा कुमार्याः शुभविवाहः जयपुराभिजन-श्री मोहन बल्लभशर्म महानुभावानां पौत्रेण श्री रमाशंकर शर्मा महाभागानां पुत्रेण दीर्घायुष्मता श्री पीयूष शर्मणा साधे आषाढ़ शुक्ल पञ्चम्यां शुक्रवासरे 2072 तमे विक्रमाब्दे तदनुसार 24-03-20…. तमे ख्रीष्टाब्दे गोधूलि-लग्ने सम्पत्स्यते। अतः अस्मिन् मङ्गलमय महोत्सवे श्रीमताम् उपस्थितिः प्रार्थनीया। अस्यां मङ्गल वेलायाम् उत्सवे सम्मिल्य अवश्यमेव अनुगृह्णन्तु श्रीमन्तः इति सविनयं सानुरोधं च निवेद्यते। वर स्वागत: प्रीतिभोज समय:

सायम् अष्ट्रवादनम्
दिनांक: 24-03-20…
विवाह स्थलम्
मङ्गलमार्गः कैलाशपुरी
जयपुरम्।

श्रीमतां दर्शनाभिलाषुका
रमाकर:
दिवाकरः
करुणाकर;
प्रभाकर;

RBSE Solutions for Class 9 Sanskrit

Share this:

  • Click to share on WhatsApp (Opens in new window)
  • Click to share on Twitter (Opens in new window)
  • Click to share on Facebook (Opens in new window)

Related

Filed Under: Class 9

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Recent Posts

  • RBSE Solutions for Class 7 Our Rajasthan in Hindi Medium & English Medium
  • RBSE Solutions for Class 6 Our Rajasthan in Hindi Medium & English Medium
  • RBSE Solutions for Class 7 Maths Chapter 15 Comparison of Quantities In Text Exercise
  • RBSE Solutions for Class 6 Maths Chapter 6 Decimal Numbers Additional Questions
  • RBSE Solutions for Class 11 Psychology in Hindi Medium & English Medium
  • RBSE Solutions for Class 11 Geography in Hindi Medium & English Medium
  • RBSE Solutions for Class 3 Hindi
  • RBSE Solutions for Class 3 English Let’s Learn English
  • RBSE Solutions for Class 3 EVS पर्यावरण अध्ययन अपना परिवेश in Hindi Medium & English Medium
  • RBSE Solutions for Class 3 Maths in Hindi Medium & English Medium
  • RBSE Solutions for Class 3 in Hindi Medium & English Medium

Footer

RBSE Solutions for Class 12
RBSE Solutions for Class 11
RBSE Solutions for Class 10
RBSE Solutions for Class 9
RBSE Solutions for Class 8
RBSE Solutions for Class 7
RBSE Solutions for Class 6
RBSE Solutions for Class 5
RBSE Solutions for Class 12 Maths
RBSE Solutions for Class 11 Maths
RBSE Solutions for Class 10 Maths
RBSE Solutions for Class 9 Maths
RBSE Solutions for Class 8 Maths
RBSE Solutions for Class 7 Maths
RBSE Solutions for Class 6 Maths
RBSE Solutions for Class 5 Maths
RBSE Class 11 Political Science Notes
RBSE Class 11 Geography Notes
RBSE Class 11 History Notes

Copyright © 2023 RBSE Solutions